ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 344.

     Virūhantīti vaḍḍhanti, sañjātamūlāya vā saddhāya patiṭṭhahanti acalā bhavanti.
Catutthe kodhagarutāti kodhamhi sagāravatā. Eseva nayo sabbattha.
                        5. Rohitassasuttavaṇṇanā
     [45] Pañcame yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na
upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Lokassa
antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ
daṭṭhabbaṃ pattabbanti attho. Iti devaputtena cakkavāḷalokassa anto pucchito,
satthārā saṅkhāralokassa kathito. So pana "attano pañhena saddhiṃ satthu byākaraṇaṃ
sametī"ti saññāya 1- sampahaṃsanto acchariyantiādimāha.
     Daḷhadhammoti 2-   daḷhadhanu uttamappamāṇena dhanunā samannāgato. Dhanuggahoti
dhanuācariyo. Susikkhitoti dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti
usabhappamāṇepi vāḷaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo
dassitasipPo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so
tālacchāyaṃ 3- atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano
javasampattiṃ dasseti.
     Puratthimā samuddā pacchimoti yathā puratthimā samuddā pacchimasamuddo
dūre, evameva dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ
ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ atikkamati, puna dutiyaṃ pādaṃ
pasāretvā paracakkavāḷamukhavaṭṭiṃ atikkamati. Icchāgatanti icchāeva. Aññatrevāti
nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā
@Footnote: 1 ka. pañhāya      2 cha. daḷhadhammā     3 cha.Ma. tālacchādiṃ



The Pali Atthakatha in Roman Character Volume 15 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=15&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7962&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7962&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]