ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 334.

     Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti pañcasu khandhesu
paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti?
ariyasāvake deve. Tesaṃ hi khīṇāsavattā cittuttarāsabhayamattampi na uppajjati,
saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itarāsaṃ pana devatānaṃ
"tāso heso bhikkhave aniccan"ti manasikarontānaṃ 1- cittuttarāsabhayampi,
balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ.
Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe
vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.
     Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi.
Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni
soḷasahākārehi saddhiṃ yāva nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena
ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampetaṃ dasabalassa
pure jātañāṇameva. Tesu dhammadesanāñāṇaṃ gahetabbaṃ. Taṃ panetaṃ yāva aṭṭhārasa-
brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ na uppajjati,
tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ.
Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampanno. Tādinoti lābhādīhi
ekasadisassa.
                       4. Aggappasādasuttavaṇṇanā
     [34] Catutthe aggesu pasādā, aggā vā pasādāti aggappasādā.
Yāvatāti yattakā. Apadāti nippadā ahimacchādayo. Dvipadāti manussapakkhiādayo.
Catuppadāti hatthiassādayo. Bahuppadāti satapadiādayo. Nevasaññināsaññinoti
@Footnote:                       1 Sī. bhayanti aniccataṃ manasikarontānaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=15&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7732&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7732&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]