ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 328.

Hi neva dānaṃ, na piyavacanaṃ paccāsiṃsati, attano hitakathaṃ vaḍḍhikathameva paccāsiṃsati.
Evarūpassa puggalassa "idaṃ te kātabbaṃ, idaṃ na kātabbaṃ, evarūpo puggalo
sevitabbo, evarūpo na sevitabbo"ti evaṃ atthacariyakathāva kathetabbā. Samānattatāti
samānasukhadukkhabhāvo. Ekacco hi dānādīsu ekampi na paccāsiṃsati, ekāsane
nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsiṃsati.
So sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā
kātabbā. Tattha tattha yathārahanti tesu tesu dhammesu yathānucchavikaṃ samānattatāti
attho. Rathassāṇīva yāyatoti yathā rathassa gacchato āṇi saṅgaho nāma hoti, yānaṃ 1-
saṅgaṇhāti, evamime saṅgahā lokaṃ saṅgaṇhanti. Na mātā puttakāraṇāti yadi mātā
ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.
Saṅgahā eteti upayogavacane paccattaṃ. Saṅgahe eteti vā pāṭho. Samavekkhantīti
sammāpekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti.
                          3. Sīhasuttavaṇṇanā
     [33] Tatiye sīhoti cattāro sīhā:- tiṇasīho kāḷasīho paṇḍusīho
kesarasīhoti. Tesu tiṇasīho  kapotavaṇṇagāvīsadiso tiṇabhakkho ca hoti. Kāḷasīho
kāḷagāvīsadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvīsadiso maṃsabhakkho.
Kesarasīho lākhāparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi
samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya 2- katā viya tisso rājiyo
piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvaṭṭā hutvā ṭhitā, khandhe panassa
satasahassagghanikarattakambalaparikkhepo 3- viya kesarabhāro hoti, avaselaṭṭhānaṃ
parisuddhasālipiṇḍasaṅkhacuṇṇapiṇḍavaṇṇaṃ 4- hoti. Imesu catūsu sīhesu ayaṃ kesarasīho
idha adhippeto.
@Footnote: 1 cha.Ma. sārathaṃ                2 Ma. lākhānaṅgulakāya
@3 cha.Ma. satasahassagghanikakambala...   4 Ma. parisuddhatālapiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 328. http://84000.org/tipitaka/read/attha_page.php?book=15&page=328&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7588&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7588&pagebreak=1#p328


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]