ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 303.

     Sabbalokaṃ abhiññāyāti 1- tedhātukalokasannivāsaṃ jānitvā. Sabbaṃ loke
yathātathanti tasmiṃ tedhātukalokasannivāse yaṅkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ
aviparītaṃ jānitvā. Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto. Anūpayoti 2-
taṇhādiṭṭhiupayehi virahito. Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā
ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā
ṭhito. Phuṭṭhassāti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ. Paramā santīti nibbānaṃ.
Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha nibbānaṃ akutobhayanti. Athavā paramā santīti
uttamā santi. Katarā sāti? nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi,
tasmā taṃ akutobhayanti vuccati. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte
nibbāne tadārammaṇāya phalavimuttiyā vimutto. Sīho anuttaroti parissayānaṃ
sahanaṭṭhena kilesānañca hiṃsanaṭṭhena 3- tathāgato anuttaro sīho nāma. Brahmanti
seṭṭhaṃ. Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Nanti
tathāgataṃ. Naṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. Idāni yaṃ
vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthamevāti.
                       4. Kāḷakārāmasuttavaṇṇanā
     [24] Catutthaṃ atthuppattiyaṃ nikkhittaṃ. Katarāya atthuppattiyāti 4- dasabalassa
guṇakathāya. Anāthapiṇḍikassa kira dhītā cūḷasubhaddā "sāketanagare kāḷakaseṭṭhiputtassa 5-
gehaṃ gamissāmī"ti satthāraṃ upasaṅkamitvā "bhante ahaṃ micchādiṭṭhikakulaṃ gacchāmi.
Sace tattha sakkāraṃ labhissāmi, ekasmiṃ purise pesiyamāne papañco bhavissati, maṃ
āvajjeyyātha bhagavā"ti paṭiññaṃ gahetvā agamāsi. Seṭṭhī "suṇisā me
āgatā"ti maṅgalaṃ karonto 6- bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā
@Footnote: 1 cha.Ma. sabbaṃ lokaṃ abhiññāti      2 pāli. anussayoti
@3 Ma. pahīnaṭṭhena               4 cha.Ma. atthuppattiyanti
@5 Ma. koḷikaseṭṭhiputtassa         6 cha.Ma. karontova



The Pali Atthakatha in Roman Character Volume 15 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=15&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7007&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7007&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]