ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 301.

     Uddhatenāti uddhaccasahagatena. Samphañcāti samphappalāpaṃ. 1- Asamāhitasaṅkappoti
aṭṭhapitasaṅkapPo. Magoti magasadiso. 2- Ārāti dūre. Thāvareyyamhāti thāvarabhāvato.
3- Pāpadiṭṭhīti lāmakadiṭṭhi. Anādaroti ādararahito. Sutavāti sutena upagato.
Paṭibhāṇavāti duvidhena paṭibhāṇena samannāgato. Paññāyatthaṃ vipassatīti saha
vipassanāya maggapaññāya catunnaṃ saccānaṃ atthaṃ vinivijjhitvā passati. Pāragū
sabbadhammānanti sabbesaṃ khandhādidhammānaṃ pāraṃ gato, abhiññāpāragū pariññāpāragū
pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragūti evaṃ chabbidhena
pāragamanena sabbadhammānaṃ pāraṃ pariyosānaṃ gato. Akhiloti rāgakhilādivirahito.
Paṭibhāṇavāti duvidheneva paṭibhāṇena samannāgato. Brahmacariyassa kevalīti
sakalabrahmacariyo. Sesamettha uttānamevāti.
                         3. Lokasuttavaṇṇanā
     [23] Tatiye lokoti dukkhasaccaṃ. Abhisambuddhoti ñāṇena 4- paccakkho kato.
Lokasmāti dukkhasaccato. Pahīnoti mahābodhimaṇḍe arahattamaggañāṇena pahīno.
Tathāgatassa bhāvitāti tathāgatena bhāvitā.
     Evaṃ ettakena ṭhānena 5- catūhi saccehi attano buddhabhāvaṃ 6- kathetvā idāni
tathāgatabhāvaṃ kathetuṃ yaṃ bhikkhavetiādimāha. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti
saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. 7-
Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā
pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena
anusañcaritaṃ. 8-
@Footnote: 1 cha.Ma. samphanti palāpakathaṃ          2 ka. migoti migasadiso
@3 Sī. thāvarabhāvato thirabhāvato       4 cha. ñāto
@5 Ma. kāraṇena                  6 Ma. anubuddhakiccaṃ
@7 Sī. gandharasaphoṭṭhabbāyatanaṃ         8 Ma. anuvicaritaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=15&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6958&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6958&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]