ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 28.

      [20] Dasame dunnikkhittañca padabyañjananti uppaṭipāṭiyā gahitapālipadameva
hi atthassa byañjanattā byañjananti vuccati. Ubhayametaṃ pāliyāva nāmaṃ. Attho
ca dunnītoti parivattetvā uppaṭipāṭiyā gahitā aṭṭhakathā. Dunnikkhittassa
bhikkhave padabyañjanassa atthopi dunnayo hotīti parivattetvā uppaṭipāṭiyā
gahitāya pāliyā aṭṭhakathā nāma dunnayā 1- dunnīhārā dukkathā nāma hoti.
      Ekādasame vuttapaṭipakkhanayena attho veditabbo.
                         Adhikaraṇavaggo dutiyo.
                         --------------
                         3. Bālavaggavaṇṇanā
      [22] Tatiyassa paṭhame accayaṃ accayato na passatīti "aparajjhitvā aparaddhaṃ
mayā"ti attano aparādhaṃ na passati aparaddhaṃ mayāti vatvā daṇḍakammaṃ
āharitvā na khamāpetīti attho. Accayaṃ desentassāti evaṃ vatvā daṇḍakammaṃ
āharitvā khamāpentassa. Yathādhammaṃ na paṭiggaṇhātīti "puna evaṃ na karissāmi,
khamatha me"ti vuccamāno accayaṃ imaṃ yathādhammaṃ yathāsabhāvaṃ na paṭiggaṇhāti. "ito
paṭṭhāya puna evarūpaṃ mā akāsi, khamāmi tuyhan"ti na vadati. Sukkapakkho
vuttapaṭipakkhanayeneva veditabbo.
      [23] Dutiye abbhācikkhantīti abhibhavitvā ācikkhanti, abhūtena vadanti.
Dosantaroti abbhantare patiṭṭhitadoso. 2- Evarūpo hi "natthi samaṇassa gotamassa
@Footnote: 1 i. aṭṭhakathā dunnītā 2 cha.Ma. antare patitadoso



The Pali Atthakatha in Roman Character Volume 15 Page 28. http://84000.org/tipitaka/read/attha_page.php?book=15&page=28&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=627&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=627&pagebreak=1#p28


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]