ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 279.

                          Catukkanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                          1. Bhaṇḍagāmavagga
                        1. Anubuddhasuttavaṇṇanā
     [1] Catukkanipātassa paṭhame ananubodhāti abujjhanena ajānanena.
Appaṭivedhāti appaṭivijjhanena appaccakkhakiriyāya. Dīghamaddhānanti cirakālaṃ.
Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamana-
vasena 1- saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Athavā sandhāvitaṃ
saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mama ceva tumhākañca ahosīti evamettha attho
veditabbo. Ariyassāti niddosassa. Sīlasamādhipaññāti ime pana tayopi 2- dhammā
maggaphalasampayuttāva veditabbā, vimuttināmena phalameva niddiṭṭhaṃ. Bhavataṇhāti
bhavesu taṇhā. Bhavanettīti bhavarajju. Taṇhāyaeva etaṃ nāmaṃ. Tāya hi sattā
goṇā viya gīvāyaṃ bandhitvā taṃ taṃ bhavaṃ niyyanti. 3- Tasmā bhavanettīti vuccati.
     Anuttarāti lokuttaRā. Dukkhassantakaroti vaṭṭadukkhassa antakaro. Cakkhumāti
pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto. Idamassa
bodhimaṇḍe paṭhamaparinibbānaṃ, pacchā pana yamakasālānamantare anupādisesāya
nibbānadhātuyā parinibbuto yathānusandhinā desanaṃ niṭṭhapesi.
                         2. Papatitasuttavaṇṇanā
     [2] Dutiye papatitoti cuto. Appapatitoti patiṭṭhito. 4- Tattha lokiyamahājano
patitoyeva nāma, sotāpannādayo kilesuppattikkhaṇe patitā nāma. Khīṇāsavo
ekantapatiṭṭhito nāma.
@Footnote: 1 Ma. bhavagamanavasena   2 cha.Ma. tayo
@3 cha.Ma. nīyanti      4 cha.Ma. apatito patiṭṭhito



The Pali Atthakatha in Roman Character Volume 15 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=15&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6449&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]