ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 274.

                     13. Tatiyamoranivāpasuttavaṇṇanā
      [146] Terasame sammādiṭṭhiyāti phalasamāpattatthāya vipassanāsammādiṭṭhiyā.  1-
sammāñāṇenāti phalañāṇena. Sammāvimuttiyāti sesehi phalasamāpattidhammehi. Imesu
tīsupi suttesu khīṇāsavova kathitoti.
                        Yodhājīvavaggo catuttho.
                           -----------
                         15. 5.  Maṅgalavagga
                      1-9.  akusalasuttādivaṇṇanā
     [147-150] Pañcamassa paṭhame yathābhūtaṃ nikkhittoti yathā ānetvā
ṭhapito. Dutiye sāvajjenāti sadosena. Tatiye visamenāti sapakkhalanena. Samenāti
nippakkhalanena. 2- Catutthe asucināti gūthasadisena amejjhena. 3- Sucināti parisuddhena
mejjhena. Pañcamādīni uttānatthāneva. 4-
                        10. Pubbaṇhasuttavaṇṇanā
     [156] Dasame sunakkhattantiādīsu yasmiṃ divase tayo sucaritadhammā pūritā
honti, so divaso laddhanakkhattayogo nāma, tenassa sadā sunakkhattaṃ nāma hotīti
vuccati. Sveva divaso katamaṅgalo nāma hoti, tenassa sadā  sumaṅgalanti
vuccati. Pabhātampissa sadā suppabhātameva. Sayanato uṭṭhānaṃpi suhuṭṭhitameva, 5- khaṇopi
sukkhaṇova, muhuttopi sumuhuttova. Ettha ca dasaccharappamāṇo kālo khaṇo nāma,
tena khaṇena dasakkhaṇo kālo layo nāma, tena layena ca dasalayo kālo
@Footnote: 1 cha.Ma. sammādiṭṭhiyā   2 cha.Ma. apakkhalanena
@3 cha.Ma. gūthasadisena aparisuddhena amejjhena
@4 cha.Ma. uttānāneva   5 Sī. suvuṭṭhitameva



The Pali Atthakatha in Roman Character Volume 15 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=15&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6356&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6356&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]