ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 266.

Cetanā satta  saññā satta cittānī"ti jānitvā paṭivijjhitvā paccakkhaṃ katvā,
tathā "ime cattāro satipaṭṭhānā"tiādinā nayena te te dhamme jānitvā
paṭivijjhitvā paccakkhameva katvāti attho. Sanidānanti sapaccayameva katvā kathemi,
no apaccayaṃ. Sappāṭihāriyanti paccanīkapaṭiharaṇena sappāṭihāriyameva katvā
kathemi, no appāṭihāriyaṃ. Alañca pana voti yuttañca pana tumhākaṃ. Tuṭṭhiyāti
"sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃgho"ti tīṇi ratanāni
guṇato anussarantānaṃ tumhākaṃ yuttameva tuṭṭhiṃ kātunti attho. Sesapadadvayepi
eseva nayo.
     Akampitthāti chahi ākārehi akampittha. Evarūpo hi paṭhavīkampo bodhimaṇḍepi
ahosi. Bodhisatte kira dakkhiṇadisābhāgena bodhimaṇḍaṃ abhiruḷhe dakkhiṇabhāgo 1-
heṭṭhā avīciṃ pāpuṇanto viya ahosi, uttarabhāgo uggantvā bhavaggaṃ
abhihananto viya. Pacchimadisaṃ gate pacchimabhāgo heṭṭhā 2- avīciṃ pāpuṇanto viya
ahosi, pācīnabhāgo uggantvā bhavaggaṃ abhihananto viya ahosi. Uttaradisaṃ gate
uttarabhāgo 3- heṭṭhā avīciṃ pāpuṇanto viya, dakkhiṇadisābhāgo uggantvā bhavaggaṃ
abhihananto viya. Pācīnadisaṃ gate pācīnadisābhāgo heṭṭhā avīciṃ pāpuṇanto viya,
pacchimabhāgo uggantvā bhavaggaṃ abhihananto viya. Bodhirukkhopi sakiṃ heṭṭhā avīciṃ
pāpuṇanto viya, sakiṃ uggantvā bhavaggaṃ abhihananto viya. Tasmiṃpi divase evaṃ
chahi ākārehi cakkavāḷasahasse 4- mahāpaṭhavī akampittha.
                      4. Bharaṇḍukālāmasuttavaṇṇanā
     [127] Catutthe kevalakappanti sakalakappaṃ. Āhiṇḍantoti 5- vicaranto. Na
addasāti kiṃkāraṇā na addasa? ayaṃ kira bharaṇḍu kālāmo sakyānaṃ 6- aggapiṇḍaṃ
@Footnote: 1 cha.Ma.,i. dakkhiṇadisābhāgo   2 i. ayaṃ saddo na dissati   3 cha.Ma. uttaradisābhāgo
@4 cha.Ma.,i. cakkavāḷasahassī    5 cha.Ma.,i. anvāhiṇḍanto   6 Ma. aggāsanaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=15&page=266&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6164&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6164&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]