ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 264.

     Ayaṃ panettha viseso:- yathā idha catutthajjhānasamāpatti, evaṃ tattha
vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyanti veditabbā. Manomoneyyasmiṃ 1-
imināpi 2- nayena atthaṃ ñatvā cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti
manomoneyyanti veditabbā. Kāyamuninti kāyadvāre muniṃ uttamaṃ parisuddhaṃ, kāyena
vā muniṃ. Sesadvayepi eseva nayo. Sabbappahāyinanti khīṇāsavaṃ. Khīṇāsavo hi
sabbappahāyī nāmāti.
                        Āpāyikavaggo dutiyo.
                         --------------
                         13. 3. Kusināravagga
                        1. Kusinārasuttavaṇṇanā
     [124] Tatiyassa paṭhame kusinārāyanti evaṃ nāmake nagare. Baliharaṇe
vanasaṇḍeti evaṃnāmake vanasaṇḍe. Tattha kira bhūtabalikaraṇatthaṃ baliṃ haranti, tasmā
baliharaṇanti vuccati. Ākaṅkhamānoti icchamāno. Sahatthāti sahatthena. Sampavāretīti
alanti vācāya ceva hatthavikārena ca paṭikkhipāpeti. Sādhu vata māyanti 3- sādhu vata
maṃ 4- ayaṃ. Gadhitoti taṇhārāgena gadhito. 5- Mucchitoti taṇhāmucchanāyayeva mucchito.
Ajjhopannoti taṇhāya gilitvā pariniṭṭhapetvā pavatto. Anissaraṇapaññoti
chandarāgaṃ pahāya saṅkaḍḍhitvā 6- paribhuñjanto nissaraṇapañño nāma hoti,
ayaṃ na tādiso, sacchandarāgo paribhuñjatīti anissaraṇapañño. Sukkapakkho
vuttavipariyāyena veditabbo. Nekkhammavitakkādayo panettha missakā kathitāti
veditabbā.
@Footnote: 1 cha.Ma. manomoneyyampi, i. manomoneyyepi   2 cha.Ma. imināva, i. iminā
@3 Ma. myāyanti    4 Ma. me     5 cha.Ma. gathitoti taṇhāgedhena gathito
@6 Sī.,i. chandarāgaṃ apakaḍḍhitvā



The Pali Atthakatha in Roman Character Volume 15 Page 264. http://84000.org/tipitaka/read/attha_page.php?book=15&page=264&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6119&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6119&pagebreak=1#p264


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]