ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 262.

Gamanaṃ sandhāya vuttaṃ. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthi,
yena anantaraṃ apāye nibbatteyya. Bhagavato pana sāvakoti sotāpannasakadāgāmi-
anāgāmīnaṃ aññataro. Tasmiṃyeva bhaveti tattheva arūpabhave. Parinibbāyatīti
apaccayaparinibbānena parinibbāyati. Adhippāyasoti 1-  adhikappayogo. Sesamettha
vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte puthujjanassa upapattijjhānaṃ kathitaṃ,
ariyasāvakassa tadeva upapattijjhānañca vipassanāpādakajjhānañca kathitaṃ.
                      5. Vipattisampadāsuttavaṇṇanā
     [118] Pañcame sīlavipattīti sīlassa vipannākāro. Sesadvayepi eseva nayo.
Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti
pahonakalābhasakkāro 2-  adhippeto. Taṃpi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati.
Sukaṭadukkaṭānanti sukaṭadukkaṭānaṃ, 3- kusalākusalānanti attho. Phalavipākoti 4-
yaṃ phalanti vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke
ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassāpi paraloko
natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti
tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti
cavitvā uppajjanakasattā nāma natthi. 5- Sampadāti pāripūriyo. Sīlasampadāti sīlassa
paripuṇṇaavekallabhāvo. Sesapadadvayepi eseva nayo. Atthi dinnantiādi
vuttapaṭipakkhanayena gahetabbaṃ.
                        6. Apaṇṇakasuttavaṇṇanā
     [119] Chaṭṭhe apaṇṇako maṇīti chahi talehi samannāgato pāsako. Sugatiṃ
@Footnote: 1 cha.Ma. adhippayāsoti   2 cha.Ma.,i. paheṇakasakkāro
@3 cha.Ma. sukatadukkaṭānanti sukatadukkatānaṃ
@4 cha.Ma.,i. phalaṃ vipākoti   5 cha.Ma.,i. natthīti vadati.



The Pali Atthakatha in Roman Character Volume 15 Page 262. http://84000.org/tipitaka/read/attha_page.php?book=15&page=262&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6073&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6073&pagebreak=1#p262


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]