ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 258.

Sudiṭṭhoti suppaṭividdho. Iminā upāyena sabbattha attho veditabbo. Tatiye
sabbattha 1- uttānameva.
                      4. Samaṇabrāhmaṇasuttavaṇṇanā
     [107] Catutthe sāmaññatthanti catubbidhaṃ ariyaphalaṃ. Itaraṃ tasseva vevacanaṃ.
Sāmaññatthena vā cattāro maggā, brahmaññatthena cattāri phalāni. Imesu
pana catūsupi suttesu khandhalokova kathito.
                         5. Ruṇṇasuttavaṇṇanā
     [108] Pañcamaṃ atthuppattiyā nikkhittaṃ. Katarāya atthuppattiyā? chabbaggiyānaṃ
anācāre. Te kira gāyantā naccantā hasantā vicariṃsu. Bhikkhū dasabalassa ārocayiṃsu.
Satthā te pakkosāpetvā tesaṃ ovādatthāya idaṃ suttaṃ ārabhi. Tattha ruṇṇanti
roditaṃ. Ummattakanti ummattakakiriyā. Komārikanti 2- kumārakehi
kattabbakiccaṃ. Dantavidaṃsakahasitanti 3- dante dassetvā pāṇiṃ paharantānaṃ mahāsaddena
hasitaṃ. Setughāto gīteti gīte vo paccayaghāto hotu, sahetukaṃ gītaṃ pajahathāti dīpeti.
Naccepi eseva nayo. Alanti yuttaṃ. Dhammappamoditānaṃ satanti ettha dhammo
vuccati kāraṇaṃ, kenacideva kāraṇena pamuditānaṃ sataṃ. 4- Sitaṃ sitamattāyāti tasmiṃ
sitakāraṇe sati yaṃ sitaṃ karotha, taṃ vo sitamattāya aggadante 5- dassetvā pahaṭṭhā
kāramattadassanāyayeva yuttanti vuttaṃ hoti.
                         6. Atittisuttavaṇṇanā
     [109] Chaṭṭhe suppassāti 6- niddāya. Paṭisevanāya natthi tittīti yathā yathā
paṭisevati, tathā tathā tāya 7- ruccatiyevāti titti nāma natthi. Sesapadadvayepi
@Footnote: 1 cha.Ma. tatiyaṃ sabbattha, i. tatiye sabbaṃ  2 cha.Ma.,i. komārakanti
@3 Sī. dantavidaṃsakaṃ hasitanti     4 cha.Ma. santānaṃ  5 Sī. aggaggadante
@6 cha.Ma. soppassāti        7 cha.Ma.,i. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 15 Page 258. http://84000.org/tipitaka/read/attha_page.php?book=15&page=258&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5985&pagebreak=1#p258


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]