ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 257.

                          3. Tatiyapaṇṇāsaka
                         11. 1. Sambodhavagga
                      1. Pubbevasambodhasuttavaṇṇanā
     [104] Tatiyassa paṭhame pubbeva sambodhāti sambodhito pubbeva, ariyamaggup-
pattito 1- aparabhāgenevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatu-
saccassa. Bodhisattasseva satoti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ
ārabhantasseva sato, sambodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa
hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhūti tathāgato
bodhiyaṃ 2- satto laggo "pattabbā mayā esā"ti tadadhigamāya parakkamaṃ amuñcantoyeva
āgato, tasmā bodhisattoti vuccati. Ko nu khoti katamo nu kho. Lokoti saṅkhāraloko.
Assādoti madhurākāro. Ādīnavoti anabhinanditabbākāro. Tassa mayhanti tassa
evaṃ bodhisattasseva sato mayhaṃ. Chandarāgavinayo 3- chandarāgappahānanti nibbānaṃ
āgamma ārabbha paṭicca chandarāgo vinayaṃ gacchati pahiyyati, 4- tasmā nibbānaṃ
"../../bdpicture/chandarāgavinayo chandarāgappahānan"ti vuccati. Idaṃ lokanissaraṇanti 5- idaṃ nibbānaṃ
lokato nissaṭattā lokanissaraṇanti vuccati. Yāvakīvanti yattakaṃ pamāṇaṃ kālaṃ.
Abbhaññāsinti abhivisiṭṭhena ariyamaggañāṇena abbhaññāsiṃ. Ñāṇañca pana me
dassananti dvīhipi  padehi paccavekkhaṇañāṇaṃ vuttaṃ. Sesamettha uttānamevāti.
                       2. Paṭhamaassādasuttavaṇṇanā
     [105] Dutiye assādapariyesanaṃ acarinti assādapariyesanatthāya acariṃ. Kuto
paṭṭhāyāti? sumedhakālato paṭṭhāya. Paññāyāti saha vipassanāya maggapaññāya.
@Footnote: 1 cha.Ma. ariyamaggappattito   2 cha.Ma. sammāsambodhiṃ
@3 ka. chandarāgapaṭivinayo   4 cha.Ma.pahīyati   5 Ma. loke nissaraṇanti



The Pali Atthakatha in Roman Character Volume 15 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=15&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5963&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5963&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]