ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 256.

Viriyassa yuttakāle viriyaṃ manasikātabbaṃ, majjhattabhāvassa  yuttakāle majjhattabhāve
ṭhātabbanti. Ṭhānantaṃ cittaṃ kosajjāya saṃvatteyyāti taṃ 1- kāraṇaṃ vijjati yena
taṃ cittaṃ kosajjabhāve tiṭṭheyya. Itaresupi eseva nayo. Upekkhānimittaṃyeva
manasikareyyāti ettha ca ñāṇajavaṃ 2- upekkheyyāti ayamattho. Āsavānaṃ khayāyāti
arahattaphalatthāya.
     Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre
pakkhipitvā aggiṃ datvā nāḷikāya dhamanto aggiṃ gāhāpeyya. Ukkāmukhe
pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake 3- vā ṭhapeyya, mūsāya vā
pakkhipeyya. Ajjhupekkhatīti pakkāpakkabhāvaṃ 4- upadhāreti.
     Sammā samādhiyati āsavānaṃ khayāyāti arahattaphalatthāya sammā ṭhapiyati.
Ettāvatā hi  vipassanaṃ vaḍḍhetvā arahattaṃ patto bhikkhu dassito. Idāni tassa
khīṇāsavassa abhiññāpaṭipadaṃ dassento yassa yassa cātiādimāha. Taṃ heṭṭhā
vuttanayeneva veditabbaṃ.
                        Loṇaphalavaggo pañcamo.
                        Dutiyapaṇṇāsako niṭṭhito.
                         ---------------
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati    2 Ma. āneñjā
@3 Sī. matthake    4 Ma. paripakkabhāvaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=15&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5945&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]