ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 251.

Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuroti  aṭṭhapitadhuro, 1- aggaphalaṃ arahattaṃ
appatvā viriyadhuraṃ na nikkhipissāmīti evaṃ paṭipanno. Imasmiṃ sutte
catusaccavasena sotāpattimaggo, sotāpattimaggena ca 2- ñāṇajavasampannatā kathitāti.
Chaṭṭhe tīṇi ca maggāni tīṇi ca phalāni, tīhi maggaphalehi ca ñāṇajavasampannatā kathitā.
Sattame arahattaphalaṃ, arahattaphaleneva ca maggakiccaṃ kathitaṃ. Phalaṃ pana javitajavena
uppajjanato javoti ca vattuṃ na vaṭṭati. 3-
                        8. Potthakasuttavaṇṇanā
     [100] Aṭṭhame navoti karaṇaṃ upādāya vuccati. Potthakoti vākamayavatthaṃ.
Majjhimoti paribhogamajjhimo. Jiṇṇoti paribhogajiṇṇo. Ukkhaliparimajjananti
ukkhaliparipuñchanaṃ. Dussīloti nissīlo. Dubbaṇṇatāyāti guṇavaṇṇābhāvena
dubbaṇṇatāya. Diṭṭhānugatiṃ āpajjantīti tena kataṃ anukaronti. Na  mahapphalaṃ hotīti
vipākaphalena na mahapphalaṃ hoti. Na mahānisaṃsanti vipākānisaṃsena 4- na mahānisaṃsaṃ.
Appagghatāyāti vipākagghena appagghatāya. Kāsikaṃ vatthanti kappāsasuttaṃ 5- kantitvā
katavatthaṃ, tañca kho kāsiraṭṭheyeva uṭṭhitaṃ. Sesaṃ uttānameva. Sīlaṃ panettha missakaṃ
kathitanti.
                       9. Loṇaphalasuttavaṇṇanā 6-
     [101] Navame yathā yathāyanti yathā yathā ayaṃ. Tathā tathā tanti tathā tathā taṃ kammaṃ.
Idaṃ vuttaṃ hoti:- yo evaṃ vadeyya "yathā yathā kammaṃ karoti, tathā tathāssa vipākaṃ
paṭisaṃvediyateva. Na hi sakkā katassa 7- kammassa vipākaṃ appaṭisaṃvedetuṃ. 8- Tasmā
yattakaṃ kammaṃ karoti, tattakassa vipākaṃ paṭisaṃvediyatevā"ti.
Evaṃ santanti evaṃ sante. Brahmacariyavāso na hotīti yaṃ maggabhāvanato
@Footnote: 1 cha.Ma.,i. aṭṭhapitadhuro paggahitadhuro   2 Ma. sotāpattimaggeneva
@3 cha.Ma. vattuṃ vaṭṭati               4 cha.Ma.,i. vipākānisaṃseneva
@5 cha.Ma. tīhi kappāsaaṃsūhi suttaṃ, i. tīhi kappāsaṃsūhi suttaṃ
@6 cha.Ma. loṇakapallasuttavaṇṇanā        7 Sī. tassa   8 cha.Ma. paṭisedhetuṃ



The Pali Atthakatha in Roman Character Volume 15 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=15&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5821&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5821&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]