ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 250.

Uppajjati. Kāyo passambhatīti nāmakāyopi rūpakāyopi vigatadaratho hoti.
Passaddhakāyoti asāraddhakāyo. Sukhaṃ vediyatīti kāyikacetasikaṃ sukhaṃ vediyati.
Samādhiyatīti ārammaṇe pana samādhiyati. 1-
     Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ 2- nāma
"kan"ti laddhanāmena udakena dārito udakabhinno pabbatappadeso, yo "nitambo"tipi 3-
"nadinikuñjo"tipi 4- vuccati. Padaraṃ nāma aḍḍhamāse deve avassante phalito
bhūmippadeso. Sākhāti kusobbhagāminiyo khuddakamātikāyo. Kusobbhāti 5- khuddaka-
āvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti
gaṅgāyamunādikā mahāsaritā.
                     5. Paṭhamaājānīyasuttādivaṇṇanā
     [97] Pañcame aṅgehīti guṇaṅgehi. Rājārahoti rañño araho anucchaviko.
Rājabhoggoti rañño upabhogabhūto. Rañño aṅganti rañño hatthapādādi-
aṅgasamatāya aṅganteva saṅkhyaṃ gacchati. Vaṇṇasampannoti sarīravaṇṇena sampanno.
Balasampannoti kāyabalena sampanno. 6- Javasampannoti balajavena sampanno. 6-
Āhuneyyoti āhutisaṅkhātaṃ piṇḍapātaṃ paṭiggahetuṃ yutto. Pāhuneyyoti
pāhunakabhattassa anucchaviko. Dakkhiṇeyyoti dasavidhadānavatthupariccāgavasena
saddhādānasaṅkhātāya dakkhiṇāya anucchaviko. Añjalīkaraṇīyoti añjalīpaggahaṇassa
anucchaviko. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ
puññaviruhanaṭṭhānaṃ.
     Vaṇṇasampannoti guṇavaṇṇena sampanno. Balasampannoti viriyabalena
sampanno. Javasampannoti ñāṇajavena sampanno. Thāmavāti ñāṇathāmena samannāgato.
@Footnote: 1 cha.Ma.,i. ārammaṇe sammā ṭhapīyati  2 cha.Ma. kandaro   3 Ma. nadinitambhotipi,
@cha. nitambhotipi   4 cha. nadikuñjotipi   5 Sī. kussubbhāti, ṭīkā.,Ma. kusumbhāti
@6-6 cha.Ma.,i. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 15 Page 250. http://84000.org/tipitaka/read/attha_page.php?book=15&page=250&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5797&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5797&pagebreak=1#p250


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]