ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 249.

Abhivihanitvā. Yatoti yasmiṃ kāle. Virajanti rāgarajādirahitaṃ. Tesaṃyeva malānaṃ
vigatattā vītamalaṃ. Dhammacakkhunti catusaccadhammapariggāhakaṃ sotāpattimaggacakkhuṃ. Natthi
taṃ saññojananti duvidhamevassa saññojanaṃ natthi, itarasmiṃ 1- pana puna imaṃ lokaṃ ānetuṃ
asamatthatāya natthīti vuttaṃ. Imasmiṃ hi 2- sutte anāgāmī 3- kathitoti.
                         4. Parisāsuttavaṇṇanā
     [96] Catutthe na bāhullikā hontīti paccayabāhullikā na honti. Na
sāthalikāti tisso sikkhā sithilaṃ  katvā na gaṇhanti. Okkamane nikkhittadhurāti
okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tesu nikkhittadhuRā. Paviveke
pubbaṅgamāti kāyacittaupadhivivekasaṅkhāte tividhepi viveke pubbaṅgamā. Viriyaṃ
ārabhantīti duvidhaṃpi viriyaṃ paggaṇhanti. Appattassāti jhānavipassanāmaggaphala-
saṅkhātassa appattavisesassa. Sesapadadvayepi eseva nayo. Pacchimā jānatāti
saddhivihārikaantevāsikādayo. Diṭṭhānugatiṃ āpajjatīti ācariyupajjhāyehi kataṃ
anukaroti. Yaṃ tāya janatāya ācariyupajjhāyesu diṭṭhaṃ, tassa anugatiṃ āpajjati nāma. Ayaṃ
vuccati bhikkhave aggavatī parisāti  bhikkhave ayaṃ parisaaggapuggalavatī nāma vuccati.
     Bhaṇḍanajātāti jātabhaṇḍanā. Kalahajātāti jātakalahā. Bhaṇḍananti cettha
kalahassa pubbabhāgo, hatthaparāmāsādivasena vītikkamo kalaho nāma. Vivādāpannāti
viruddhavādaṃ āpannā. Mukhasattīhīti guṇavijjhanaṭṭhena 4- pharusā vācā
"mukhasattiyo"ti vuccanti, tāhi mukhasattīhi. Vitudantā viharantīti vijjhantā
vicaranti.
     Samaggāti sahitā. Sammodamānāti sampavattamodā. 5- Khīrodakībhūtāti khīrodakaṃ viya
bhūtā. Piyacakkhūhīti upasantehi mettacakkhūhi. Pīti jāyatīti pañcavaṇṇā pīti
@Footnote: 1 cha.Ma.,i. itarampi   2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma.,i. jhānānāgāmī nāma   4 Ma. guṇavicchindanatthena  5 cha.Ma. samappavattamodā



The Pali Atthakatha in Roman Character Volume 15 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=15&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5774&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5774&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]