ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 248.

Nayo. Kesakambalanti manussakesehi katakambalaṃ. Vālakambalanti assavālādīhi
katakambalaṃ. 1- Ulūkapakkhikanti ulūkapattāni ganthetvā katanivāsanaṃ.
     Sākabhakkhāti allasākabhakkhā. Sāmākabhakkhāti sāmākataṇḍulabhakkhā. Nīvārādīsu
nīvārā nāma araññe sayaṃ jātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā
chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti
koṇḍakaṃ. 2- Ācāmoti bhattaukkhalikāya laggo jhāmaodano. Taṃ chaḍḍitaṭṭhāne gahetvā
khādanti, odanakañjiyantipi vadanti. Piññākādayo pākaṭāva. Pavattaphalabhojīti
patitaphalabhojī. Bhusāgāranti khalasālaṃ.
     Sīlavāti catupārisuddhisīlena samannāgato. Dussīlyañcassa pahīnaṃ hotīti pañca
dussīlyāni pahīnāni honti. Sammādiṭṭhikoti yāthāvadiṭṭhiko. Micchādiṭṭhīti
ayāthāvadiṭṭhi. Āsavāti  cattāro āsavā. Aggappattoti sīlaggappatto.
Sārappattoti sīlasārappatto. Suddhoti parisuddho. Sāre patiṭṭhitoti
sīlasamādhipaññāsāre patiṭṭhito.
     Seyyathāpīti yathā nāma. Sampannanti paripuṇṇaṃ paripakkasālibharitaṃ.
Saṅgharāpeyyāti saṅkaḍḍhāpeyya. Ubbahāpeyyāti khalaṭṭhānaṃ āharāpeyya. Bhusikanti
bhusaṃ. Koṭṭāpeyyāti udukkhale   pakkhipāpetvā musalehi pahārāpeyya.
Aggappattānīti taṇḍulaggappattāni. Sārappattādīsupi eseva nayo. Sesaṃ pana 3-
uttānatthameva. Yaṃ panettha "dussīlyañcassa pahīnaṃ micchādiṭṭhi cassa pahīnā"ti
vuttaṃ, taṃ sotāpattimaggena pahīnabhāvaṃ sandhāya vuttanti veditabbaṃ.
                         3. Saradasuttavaṇṇanā
     [95] Tatiye viddheti balāhakavigamena dūrībhūte. Deveti ākāse. Abhivihaccāti
@Footnote: 1 Sī.,Ma. vāḷakambalanti assavāḷādīhi katakambalaṃ   2 cha.Ma. kuṇḍakaṃ
@3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 15 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=15&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5751&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5751&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]