ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 247.

                       10. 5. Loṇaphalavagga 1-
                        1. Accāyikasuttavaṇṇanā
     [93] Pañcamassa paṭhame accāyikānīti atipātikāni. Karaṇīyānīti avassakiccāni.
Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ
nāma. Sīghasīghanti vegavegena. Tassa kho tanti ettha tanti nipātamattaṃ. Natthi
sā iddhi vā ānubhāvo vāti sā vā iddhi so vā ānubhāvo natthi.
Uttarasveti tatiyadivase. Utupariṇāminīti laddhautupariṇāmāni hutvā. Jāyantipīti
tatiyadivase nikkhantasetaṅkurāni honti, sattāhe patte nīlaṅkurāni honti.
Gabbhīnipi hontīti diyaḍḍhamāsaṃ patvā gahitagabbhāni honti. Pacantipīti tayo māse
patvā pacanti. Idāni yasmā buddhānaṃ gahapatikena vā sassehi vā attho
natthi. Sāsane pana tappaṭirūpakaṃ puggalaṃ vā atthaṃ dassetuṃ taṃ taṃ opammaṃ āharanti.
Tasmā yamatthaṃ dassetukāmena etaṃ ābhataṃ, taṃ dassento 2- evameva khotiādimāha.
Taṃ atthato uttānameva. Sikkhā pana idhāpi missikāeva kathitā.
                        2. Pavivekasuttavaṇṇanā
     [94] Dutiye cīvarapavivekanti cīvaraṃ nissāya uppajjanakakilesehi vivittabhāvaṃ.
Sesadvayepi eseva nayo. Sāṇānīti sāṇavākacelāni. Masāṇānīti missakacelāni.
Chavadussānīti matasarīrato chaḍḍitavatthāni erakatiṇādīni vā ganthetvā katanivāsanāni.
Paṃsukūlānīti paṭhaviyaṃ chaḍḍitanantakāni. Tirīṭānipīti 3- rukkhatacavatthāni. Ajinānīti
ajinamigacammāni. Ajinakkhipanti tadeva majjhe phālitaṃ, sahakhurakantipi vadanti.
Kusacīranti kusatiṇāni ganthetvā katacīvaraṃ. 4- Vākacīraphalakacīresupi eseva
@Footnote: 1 cha.Ma. loṇakapallavagga                      2 Ma. etaṃ atthaṃ dassento
@3 cha.Ma. tirīṭānīti, ka. tirīṭakānīti             4 cha.Ma.,i. katacīraṃ



The Pali Atthakatha in Roman Character Volume 15 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=15&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5729&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5729&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]