ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 246.

Samādapetīti gaṇhāpeti. Samuttejetīti samussāheti. Sampahaṃsetīti paṭiladdhaguṇehi
vaṇṇaṃ kathento vodāpeti. Adhisallekhiteti ativiya sallekhati, 1- ativiya sallikhitaṃ
katvā saṇhaṃ saṇhaṃ kathetīti attho.
     Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto.
Ahudeva akkhantīti ahosiyeva anadhivāsanā. Ahu appaccayoti ahosi atuṭṭhākāro.
Paṭiggaṇhātūti  khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya, 2- puna evarūpassa
aparādhassa dosassa khalitassa vā akaraṇatthāyāti attho. Tagghāti ekaṃsena. Yathādhammaṃ
paṭikarosīti yathā dhammo 3-  ṭhito, tathā karosi, khamāpesīti vuttaṃ hoti. Taṃ te
mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā kassapa ariyassa
vinayeti esā kassapa buddhassa bhagavato sāsane  vuḍḍhi nāma. Katamā? yāyaṃ
accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. 4- Desanaṃ pana
puggalādhiṭṭhānaṃ karonto "yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ
saṃvaraṃ āpajjatī"ti āha. Na sikkhākāmoti tisso sikkhā na kāmeti na paṭṭheti
na piheti. Sikkhāsamādānassāti sikkhāparipūraṇassa. Na vaṇṇavādīti guṇaṃ na katheti.
Kālenāti yuttappayuttakālena. Sesamettha uttānatthamevāti.
                         Samaṇavaggo catuttho.
                         --------------
@Footnote: 1 cha.Ma.,i. adhisallikhateti ativiya sallikhati   2 i. saṃvaraṇatthāya
@3 Sī.,i., Ma. dhamme    4 Ma. saṃvaraṃ āpajjati, su.vi. 1/251/213 upāsakavidhikathā



The Pali Atthakatha in Roman Character Volume 15 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=15&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5710&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5710&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]