ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 244.

Nibbattitvā dukkhassantaṃ karoti, ayameko ekabījī. So paṭipadāvasena catubbidho
hoti. Yathācesa, evaṃ paññādhurena abhiniviṭṭhopīti aṭṭha ekabījino. Tathā kolaṃkolā
sattakkhattuparamā cāti ime catuvīsati  sotāpannā nāma. Tīsupi 1- vimokkhesu
suññatavimokkhena sakadāgāmibhūmiṃ pattā catunnaṃ paṭipadānaṃ vasena cattāro
sakadāgāmino, tathā animittavimokkhena pattā cattāro, appaṇihitavimokkhena pattā
cattāroti ime dvādasa sakadāgāmino. Avihesu pana tayo antarāparinibbāyino,
eko upahaccaparinibbāyī, eko uddhaṃsoto  akaniṭṭhagāmīti pañca anāgāmino,
te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti,
tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro
sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭha, ime aṭṭhacattāḷīsa
anāgāmino. Yathā pana sakadāgāmino, tatheva arahantopi dvādasa veditabbā.
Idhāpi tisso sikkhā missikāva kathitā.
                       8. Tatiyasikkhāsuttavaṇṇanā
     [89] Aṭṭhame taṃ vā pana anabhisambhavaṃ appaṭivijjhanti taṃ arahattaṃ
apāpuṇanto appaṭivijjhanto. Iminā nayena sabbaṭṭhānesu 2- attho veditabbo.
Idhāpi tisso sikkhā missikāva kathitā. Navame 3- uttānatthameva. Idhāpi tisso
sikkhā missikāva kathitāti. 4-
                      10. Dutiyasikkhattayasuttavaṇṇanā
     [91] Dasame āsavānaṃ khayāti ettha arahattamaggo adhipaññāsikkhā nāma.
Phalaṃ pana sikkhitasikkhassa uppajjanato sikkhāti na vattabbaṃ.
@Footnote: 1 cha.Ma.,i. tīsu pana   2 Sī.,i. sabbavāresu
@3 cha.Ma.,i. navamaṃ     4 cha.Ma. kathitā



The Pali Atthakatha in Roman Character Volume 15 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=15&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5664&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5664&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]