ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 242.

Tatthāti tesu sikkhāpadesu. Dhuvasīloti 1- nibaddhasīlo. Ṭhitasīloti patiṭṭhitasīlo.
Sotāpannoti sotasaṅkhātena maggena phalaṃ āpanno. Avinipātadhammoti catūsu apāyesu
apatanasabhāvo. Niyatoti sotāpattimagganiyāmena niyato. Sambodhiparāyanoti uparimaggattaya-
sambodhiparāyano.
     Tanuttāti tanubhāvā. Sakadāgāmino hi rāgādayo abbhapaṭalaṃ viya macchikāpattaṃ
viya ca tanukā honti, na bahalā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ. Saññojanānanti
bandhanānaṃ. Parikkhayāti parikkhayena. Opapātiko hotīti uppannako hoti. Tattha
parinibbāyīti heṭṭhā anotaritvā upariyeva parinibbānadhammo. Anāvattidhammoti
yonigativasena anāgamanadhammo.
     Padesaṃ padesakārītiādīsu padesakārī puggalo nāma sotāpanno ca sakadāgāmī
ca anāgāmī ca, so padesameva sampādeti. Paripūrakārī nāma arahā, so paripūrameva
sampādeti. Avañjhānīti atucchāni saphalāni saudrayānīti attho. Idhāpi tisso
sikkhā missikāva kathitā.
                       7. Dutiyasikkhāsuttavaṇṇanā
     [88] Sattame kolaṃkoloti kulā kulaṃ gamanako. Kulanti cettha bhavo adhippeto,
tasmā "dve vā tīṇi vā kulānī"ti etthapi dve vā tayo vā bhaveti
attho veditabbo. Ayañhi dve vā bhave sandhāvati tayo vā, uttamakoṭiyā
cha vā. Tasmā dve vā tīṇi vā cattāri vā pañca vā cha vāti evamettha
vikappo daṭṭhabbo. Ekabījīti ekasseva bhavassa bījaṃ etassa atthīti ekabījī.
Uddhaṃsototiādīsu atthi uddhaṃsoto akaniṭṭhagāmī, atthi uddhaṃsoto na
akaniṭṭhagāmī. Atthi na uddhaṃsoto akaniṭṭhagāmī, atthi na uddhaṃsoto na akaniṭṭhagāmī.
Tattha
@Footnote: 1 Sī. dhuvasīlīti



The Pali Atthakatha in Roman Character Volume 15 Page 242. http://84000.org/tipitaka/read/attha_page.php?book=15&page=242&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5619&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5619&pagebreak=1#p242


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]