ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 241.

Uppajjati. Maggo hi kilesānaṃ khepanato khayo nāma, taṃsampayuttaṃ ñāṇaṃ khayasmiṃ ñāṇaṃ
nāma. Tato aññā anantarāti tato catutthamaggañāṇato anantarāva aññā uppajjati,
arahattaphalaṃ uppajjatīti attho. Aññāvimuttassāti arahattaphalavimuttiyā
vimuttassa. Ñāṇaṃ ve hotīti paccavekkhaṇañāṇaṃ hoti. Iti suttepi gāthāsupi satta
sekhā kathitā. Avasāne pana khīṇāsavo dassitoti.
                       6. Paṭhamasikkhāsuttavaṇṇanā
     [87] Chaṭṭhe attakāmāti attano hitakāmā. Yatthetaṃ sabbaṃ samodhānaṃ gacchatīti
yāsupi 1- sikkhāsu sabbametaṃ diyaḍḍhasikkhāpadasataṃ saṅgahaṃ gacchati. Paripūrakārī hotīti
samattakārī hoti. Mattasokārīti pamāṇena kārako, sabbena sabbaṃ kātuṃ na sakkotīti
attho. Khuddānukhuddakānīti cattāri pārājikāni ṭhapetvā sesasikkhāpadāni. Tatrāpi
saṃghādisesaṃ khuddakaṃ, thullaccayaṃ anukhuddakaṃ nāma. Thullaccayañca khuddakaṃ,
pācittiyaṃ anukhuddakaṃ nāma. Pācittiyañca khuddakaṃ, pāṭidesaniyadukkaṭadubbhāsitāni
anukhuddakāni nāma. Ime pana aṅguttaramahānikāyavalañjanakaācariyā "cattāri
pārājikāni  ṭhapetvā sesāni sabbānipi khuddānukhuddakānī"ti vadanti.
Tāni āpajjatipi vuṭṭhātipīti ettha pana khīṇāsavo tāva lokavajjaṃ nāpajjati,
paṇṇattivajjameva āpajjati. Āpajjanto ca kāyenapi vācāyapi cittenapi āpajjati.
Kāyena āpajjanto kuṭikārasahaseyyādīni āpajjati, vācāya āpajjanto sañcarittapadaso-
dhammādīni, cittena āpajjanto rūpiyapaṭiggahaṇaṃ āpajjati. Sesesupi 2- eseva
nayo. Na hi mettha bhikkhave abhabbatā vuttāti bhikkhave na hi mayā ettha
evarūpaṃ āpattiṃ āpajjane ca vuṭṭhāne ca ariyapuggalassa abhabbatā kathitā.
Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni cattāri mahāsīlasikkhāpadāni.
Brahmacariyasāruppānīti tāniyeva catumaggabrahmacariyassa sāruppāni anucchavikāni.
@Footnote: 1 Ma. tīsupi, cha. yāsu   2 cha.,i. sekkhesupi



The Pali Atthakatha in Roman Character Volume 15 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=15&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5596&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5596&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]