ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 240.

Paṇṇāsādhikaṃ sikkhāpadasataṃ. Tasmiṃ samaye paññattasikkhāpadāneva sandhāyetaṃ vuttaṃ.
So kira bhikkhu ājjavasampanno ujujātiko avaṅko akuṭilo, tasmā "ahaṃ ettakāni
sikkhāpadāni rakkhituṃ sakkuṇeyyaṃ vā na vā"ti cintetvā satthu ārocesi.
Sakkomahanti sakkomi ahaṃ. 1- So kira "ettakesu sikkhāpadesu sikkhantassa
agaru tīsu sikkhāsu sikkhitun"ti maññamāno evamāha. Atha bhagavā yathā nāma paññāsa
tiṇakalāpiyo ukkhipituṃ asakkontassa kalāpiyasataṃ bandhitvā sīse ṭhapeyya, evameva
ekissāpi sikkhāya sikkhituṃ asakkontassa aparā dvepi sikkhā upari ukkhipanto
2- tasmātiha tvaṃ bhikkhūtiādimāha. Sukhumālo 3- kira uttaro nāma jānapadamanusso
lohapāsādavihāre 4- vasati. Atha naṃ daharabhikkhū āhaṃsu "uttara aggisālā ovassati,
tiṇaṃ kappiyaṃ katvā dehī"ti. Taṃ ādāya aṭaviṃ gantvā tena lāyitaṃ tiṇaṃyeva
karaḷe bandhitvā "paññāsa karaḷe gahetuṃ sakkhissasi uttarā"ti āhaṃsu. So
"na sakkhissāmī"ti āha. Asītiṃ pana sakkhissasīti. Na sakkhissāmi bhanteti. Ekaṃ
karaḷasataṃ sakkhissasīti. Āma bhante gaṇhissāmīti. Daharabhikkhū karaḷasataṃ bandhitvā
tassa sīse ṭhapayiṃsu. So ukkhipitvā nitthunanto gantvā aggisālāya samīpe pātesi.
Atha naṃ bhikkhū "kilantarūposi uttarā"ti āhaṃsu. Āma bhante daharā bhikkhū maṃ
vañcesuṃ, imaṃ  ekaṃpi karaḷasataṃ ukkhipituṃ asakkontaṃ maṃ "paṇṇāsa karaḷe
ukkhipāhī"ti vadiṃsu. Āma uttara vañcayiṃsu tanti. Evaṃ sampadamidaṃ veditabbaṃ.
Idhāpi tisso sikkhā missikāva kathitā.
                         5. Sekkhasuttavaṇṇanā
     [86] Pañcame ujumaggānusārinoti ujumaggo vuccati ariyamaggo, taṃ
anussarantassa paṭipannakassāti attho. Khayasmiṃ paṭhamaṃ ñāṇanti paṭhamameva maggañāṇaṃ
@Footnote: 1 Sī.,i. sikkhāmahanti sikkhāmi ahaṃ            2 cha.Ma.,i. pakkhipanto
@3 Sī. rohaṇe                      4 Sī. bherapāsāṇavihāre



The Pali Atthakatha in Roman Character Volume 15 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=15&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5573&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5573&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]