ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 239.

Taṃ upādāya rūpāvacaraṃ adhicittaṃ nāma, taṃpi upādāya arūpāvacaraṃ adhicittaṃ nāma.
Apica sabbaṃpi lokiyaṃ cittaṃ cittameva, lokuttaraṃ cittaṃ adhicittaṃ nāma. Paññāyapi
eseva nayo. Tasmāti yasmā imāni tīṇi samaṇakaraṇīyāni, tasmā. Tibboti bahalo.
Chandoti kattukamyatākusalacchando. Iti imasmiṃ suttante tisso sikkhā
lokiyalokuttarā kathitāti.
                         2. Gadrabhasuttavaṇṇanā
     [83] Dutiye piṭṭhito piṭṭhitoti pacchato pacchato. 1- Ahampi amhā ahampi
amhāti ahampi amhāti ravaṃ ravamānā gāvī ahampi gāvīti. 1- Seyyathāpi gunnanti
yathā gāvīnaṃ. Gāvo hi vaṇṇena 2-  kāḷāpi rattāpi setādivaṇṇāpi honti,
gadrabhassa pana tādiso vaṇṇo nāma natthi. Yathā ca vaṇṇo, evaṃ saropi
padaṃpi aññamaññasadisameva. 3- Sesaṃ uttānatthameva. Imasmiṃpi sutte tisso sikkhā
missikāva kathitāti.
                         3. Khettasuttavaṇṇanā
     [84] Tatiye paṭikaccevāti paṭhamameva. Sukaṭṭhaṃ karotīti naṅgalena sukaṭṭhaṃ
karoti. Sumatikatanti matiyā suṭṭhu samaṃ kataṃ. 4- Kālenāti vapitabbayuttakālena. Sesaṃ
uttānameva. Idhāpi tisso sikkhā missikāva kathitā.
                        4. Vajjiputtasuttavaṇṇanā
     [85] Catutthe vajjiputtakoti vajjirājakulassa putto. Diyaḍḍhasikkhāpadasatanti 5-
@Footnote: 1-1 cha.Ma. ahampi dammo ahampi dammoti ahampi "dammo dammamāno"ti vadamāno gāvīti
@2 cha.Ma. ayaṃ pāṭho na dissati   3 cha.Ma.,i. aññādisameva    4 cha.,i. samīkataṃ
@5 Sī.,i. diyaḍḍhaṃ sikkhāpadasatanti



The Pali Atthakatha in Roman Character Volume 15 Page 239. http://84000.org/tipitaka/read/attha_page.php?book=15&page=239&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5552&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5552&pagebreak=1#p239


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]