ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 238.

Papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso "ito ehi
ito ehī"ti punappunaṃ vadeyya, evameva 1- udāyittheraṃ tasmā vacanā nivārento
mā hevaṃ udāyi, mā hevaṃ udāyīti āha. Tattha hīti nipātamattaṃ, mā evaṃ
avacāti attho. Mahārajjanti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa
dhammadesanāya uppannapasādassa 2- mahānisaṃsaṃ aparicchannaṃ akāsi, so kasmā imassa
buddhasīhanādaṃ ārabbha uppannapasādassa ānisaṃsaṃ paricchindatīti? ariyasāvakassa
ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca
manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva
dhammeti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatīti apaccayaparinibbānena
parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti.
                         Ānandavaggo tatiyo
                         --------------
                          9. 4. Samaṇavagga
                         1. Samaṇasuttavaṇṇanā
     [82] Catutthassa paṭhame samaṇassāti 3- samaṇassa santakāni. Samaṇakaraṇīyānīti
samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānantiādīsu samādānaṃ vuccati gahaṇaṃ.
Adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayesupi 4- eseva
nayo. Ettha ca sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ vibhāgo
veditabbo. Tattha pañcasīlaṃ sīlaṃ nāma, taṃ upādāya dasasīlaṃ adhisīlaṃ nāma, taṃ upādāya
catupārisuddhisīlaṃ adhisīlaṃ nāma. Apica sabbaṃpi lokiyaṃ sīlaṃ sīlameva, 5- lokuttaraṃ
sīlaṃ adhisīlaṃ, tadeva sikkhitabbato sikkhāti vuccati, kāmāvacaracittaṃ pana cittaṃ nāma,
@Footnote: 1 cha.Ma.,i. evamevaṃ  2 Ma. uppannapasādena   3 cha.Ma. samaṇayānīti
@4 cha.Ma. sesapadadvayepi, i. sesapadadvaye   5 cha.Ma. sīlaṃ nāma



The Pali Atthakatha in Roman Character Volume 15 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=15&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5529&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5529&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]