ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 230.

     Na pupphagandho paṭivātametīti vassikapupphādīnaṃ gandho paṭivātaṃ na gacchati. Na
candanaṃ tagaramallikā vāti candanatagaramallikānaṃpi gandho paṭivātaṃ na gacchatīti
attho. Devalokepi hi 1- phuṭasumanā nāma hoti, tassā pupphitadivase gandho
yojanasataṃ ajjhottharati. Sopi paṭivātaṃ vidatthimattaṃpi ratanamattaṃpi gantuṃ na
sakkotīti vadanti. Satañca gandho paṭivātametīti satañca paṇḍitānaṃ buddhapaccekabuddha-
buddhaputtānaṃ sīlādiguṇagandho paṭivātaṃ gacchati. Sabbā disā sappuriso
pavāyatīti 2- sappuriso paṇḍito sīlādiguṇagandhena sabbā disā pavāyati, sabbā
disā gandhena  avattharatīti attho.
                        10. Cūḷanikāsuttavaṇṇanā
     [81] Dasame 3- duvidho nikkhepo atthuppattikopi pucchāvasikopi.
Kataraatthuppattiyaṃ kassa pucchāya kathitanti ce? aruṇavatīsuttantaatthuppattiyaṃ. 4-
Ānandattherassa pucchāya kathitaṃ. Aruṇavatīsuttanto kena kathitoti? dvīhi
Buddhehi kathito sikhinā ca bhagavatā amhākaṃ ca satthāRā. Imasmā hi kappā
ekatiṃsakappamatthake aruṇavatīnagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchimhi
nibbattitvā paripakke ñāṇe mahābhinikkhamanaṃ nikkhamitvā sikhī bhagavā bodhimaṇḍe
sabbaññutañāṇaṃ paṭivijjhitvā pavattitapavaradhammacakko aruṇavatiṃ nissāya viharanto
ekadivasaṃ pātova sarīrapaṭijagganaṃ katvā mahābhikkhusaṃghaparivāro "aruṇavatiṃ piṇḍāya
pavisissāmī"ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ
āmantesi "atippago kho bhikkhu aruṇavatiṃ piṇḍāya pavisituṃ yena aññataro brahma-
loko tenupasaṅkamissāmā"ti. Yathāha:-
              "athakho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ
         āmantesi `āyāma brāhmaṇa yena aññataro brahmaloko
         tenupasaṅkamissāma, na yāva bhattakālo bhavissatī'ti. `evaṃ Bhante'ti
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati   2 Sī.,i. pavātīti
@3 cha.,i. dasamassa  4 saṃ.sa. 15/185/186 aruṇavatīsutta



The Pali Atthakatha in Roman Character Volume 15 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=15&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5331&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5331&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]