ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 228.

Vigacchati, na ca apāyagatisaṅkhātaṃ gatiaññathattaṃ pāpuṇāti. Satthāpi tadeva dassento
tatridaṃ aññathattantiādimāha. Sesamettha uttānamevāti.
                        6. Paṭhamabhavasuttavaṇṇanā
     [77] Chaṭṭhe kāmadhātuvepakkanti kāmadhātuyā vipaccanakaṃ. 1- Kāmabhavoti
kāmadhātuyaṃ upapattibhavo. Kammaṃ khettanti kusalākusalakammaṃ viruhanaṭṭhānaṭṭhena
khettaṃ. Viññāṇaṃ bījanti sahajātaṃ 2- abhisaṅkhāraviññāṇaṃ viruhanaṭṭhena bījaṃ. Taṇhā
snehoti saṅgaṇhanānubrūhanavasena 3- taṇhāudakaṃ nāma. Avijjānīvaraṇānanti avijjāya
āvaritānaṃ. Taṇhā saññojanānanti taṇhābandhanena baddhānaṃ. Hīnāya dhātuyāti
kāmadhātuyā. Viññāṇaṃ patiṭṭhitanti abhisaṅkhāraviññāṇaṃ patiṭṭhitaṃ. Majjhimāya
dhātuyāti rūpadhātuyā. Paṇītāya dhātuyāti arūpadhātuyā. Sesamettha uttānamevāti.
                        7. Dutiyabhavasuttavaṇṇanā
     [78] Sattame cetanāti kammacetanā. Patthanāti kammapatthanā. 4- Sesaṃ
purimasadisamevāti.
                        8. Sīlabbatasuttavaṇṇanā
     [79] Aṭṭhame sīlabbatanti sīlañceva vattañca. Jīvitanti dukkarakārikā nuyogo.
Brahmacariyanti brahmacariyavāso. Upaṭṭhānasāranti upaṭṭhānena sāraṃ, "idaṃ sāraṃ
idaṃ varaṃ idaṃ niṭṭhānan"ti 5- evaṃ upaṭṭhitanti attho. Saphalanti saudraya
savaḍḍhikaṃ hotīti pucchati. Na khvettha bhante ekaṃsenāti bhante na kho ettha ekaṃsena
byākātabbanti attho. Upaṭṭhānasāraṃ sevatoti idaṃ sāraṃ varaṃ niṭṭhānanti 6-
evaṃ upaṭṭhitaṃ sāraṃ sevamānassa. Aphalanti iṭṭhaphalena aphalaṃ. Ettāvatā
@Footnote: 1 Ma. vipaccanaṃ    2  Ma. yathājāti    3 cha.Ma. paggaṇhanānubrūhanavasena
@4 cha.Ma. patthanāpi kammapatthanāva   5 cha.Ma. idaṃ varaṃ idaṃ niṭṭhāti
@6 cha.Ma.,i. niṭṭhāti



The Pali Atthakatha in Roman Character Volume 15 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=15&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5284&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5284&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]