ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 223.

"sveva uposathiko bhavissāmī"ti ajjeva "idañcidañca kareyyāthā"ti āhārādi-
vidhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīla-
lakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā
uposathaṅgāni samādātabbāni. Pāliṃ ajānantena pana "buddhapaññattaṃ uposathaṃ
adhiṭṭhāmī"ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo
pana kātabboyeva. Uposathaṃ upavasantena paroparodhapaṭisaṃyuttaṃ 1- kammantaṃ na
vicāretabbaṃ, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ
labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā
sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.
     Sudassanāti sundaradassanā. Obhāsayanti obhāsamānā. Anupariyantīti
vicaranti. Yāvatāti yattakaṃ ṭhānaṃ. Antalikkhagāti ākāsaṃ gamā. Pabhāsantīti
jotanti pabhaṃ 2- muñcanti. Disāvirocanāti sabbadisāsu virocamānā. Athavā
pabhāsantīti disāvidisā 3- obhāsanti. Virocanāti virocamānā. Veḷuriyanti maṇīti
vatvāpi iminā jātimaṇibhāvaṃ dasseti. Ekavassikaveḷuvaṇṇaṃ hi veḷuriyaṃ jātimaṇi
nāma. Taṃ sandhāyevamāha. Bhaddakanti laddhakaṃ. Siṅgisuvaṇṇanti gosiṅgasadisaṃ
hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ. Kāñcananti  pabbateyyaṃ pabbate
jātasuvaṇṇaṃ. Jātarūpanti satthuvaṇṇasuvaṇṇaṃ. Haṭakanti kipillikāhi nīhaṭasuvaṇṇaṃ.
Nānubhavantīti na pāpuṇanti. Candappabhāti sāmiatthe paccattaṃ. Candappabhāyāti
attho. Upavassuposathanti upavasitvā uposathaṃ. Sukhudrayānīti sukhaphalāni
sukhavedanīyāni. Saggamupenti ṭhānanti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci
aninditā hutvā devaloke uppajjantīti attho. Sesamettha yaṃ antarantarā na
vuttaṃ, taṃ vuttānusāreneva veditabbanti.
                          Mahāvaggo dutiyo.
@Footnote: 1 cha.Ma. parūparodhapaṭisaṃyuttā  2 cha.Ma. pabhā   3 cha.Ma. disāhi disā



The Pali Atthakatha in Roman Character Volume 15 Page 223. http://84000.org/tipitaka/read/attha_page.php?book=15&page=223&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5165&pagebreak=1#p223


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]