ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 213.

Attānaṃ phusituṃ na deti. Sace naṃ sā phusati, kandati rodati. Atha naṃ ayyako
paṭijaggi. 1- Taṃ aparabhāge vuḍḍhippattaṃ ayyako āha "tāta kasmā tvaṃ mātu
hatthena attānaṃ phusituṃ na desi. Sacepi sā taṃ phusati, mahāsaddena rodasi
kandasī"ti ayyakena puṭṭho "ayyaka 2- esā mayhaṃ na mātā, paccāmittā esā"ti
taṃ pavuttiṃ sabbaṃ ārocesi. So taṃ āliṅgitvā roditvā "ehi tāta, kiṃ amhākaṃ
īdise ṭhāne nivāsakiccan"ti taṃ ādāya nikkhamitvā ekaṃ vihāraṃ gantvā
pabbajitvā ubhopi tattha vasantā arahattaṃ pāpuṇiṃsu.
     Mahāsāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhi kāraṇehi mahāsāvajjo.
Kathaṃ? dosenapi 3- hi duṭṭho hutvā mātaripi aparajjhati, pitaripi bhātikabhaginiādīsupi
Pabbajitesupi. So gatagataṭṭhānesu "ayaṃ puggalo mātāpitūsupi aparajjhati,
bhātikabhaginiādīsupi, pabbajitesupī"ti mahatiṃ garahaṃ labhati. Evaṃ tāva lokavajjavasena
mahāsāvajjo. Dosavasena pana katena anantariyakammena 4- kappaṃ niraye paccati.
Evaṃ vipākavajjavasena mahāsāvajjoti. Khippavirāgīti khippaṃ virajjhati. Dosena hi
duṭṭho mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā "mayhaṃ khamathā"ta
accayaṃ deseti. Tassa saha khamāpanena 5- taṃ kammaṃ pākatikameva hoti.
     Mohopi dvīheva kāraṇehi mahāsāvajjo. Kathaṃ? 6- mohena hi mūḷho hutvā
Mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā gatagataṭṭhāne garahaṃ
labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Mohavasena pana katena anantariyakammena
kappaṃ niraye  paccatīti. 7- Evaṃ vipākavajjavasenapi mahāsāvajjo. Dandhavirāgīti
saṇikaṃ virajjati. Mohena mūḷhena hi katakammaṃ saṇikaṃ muccati. Yathā hi acchacammaṃ
satakkhattuṃpi dhoviyamānaṃ na paṇḍaraṃ hoti, evameva mohena mūḷhena katakammaṃ
sīghaṃ na muccati, saṇikameva muccatīti. Sesamettha uttānamevāti.
@Footnote: 1 cha.Ma.,i. ayyakova paṭijaggati    2 cha.Ma.,i. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. dosena   4 cha.Ma.,i. ānantariyakammena.evamuparipi
@5 Ma.khamanena   6 cha.Ma.,i. ayaṃ saddo na dissati     7 cha.Ma.paccati



The Pali Atthakatha in Roman Character Volume 15 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=15&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4922&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4922&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]