ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 205.

Paṇītanti maggasaccaṃ. Imassa saññāgatassa uttariṃ nissaraṇanti imassa
vipassanāsaññāsaṅkhātassa saññāgatassa uttariṃ nissaraṇaṃ nāma nibbānaṃ, taṃ atthīti
iminā nirodhasaccaṃ dasseti. Vimuttasmiṃ vimuttamiti ñāṇanti ekūnavīsatividhaṃ
paccavekkhaṇañāṇaṃ kathitaṃ. Ahu pubbe lobhoti pubbe me lobho ahosi. Tadahu
akusalanti taṃ akusalaṃ nāma ahosi, tadā vā akusalaṃ nāma ahosi. Iccetaṃ
kusalanti iti etaṃ kusalaṃ, tasseva akusalassa natthibhāvaṃ kusalaṃ khemanti sandhāya
vadati. Nicchātoti nittaṇho. Nibbutoti abbhantare santāpakarānaṃ kilesānaṃ
abhāvena nibbuto. Sītibhūtoti sītalībhūto. Sukhapaṭisaṃvedīti kāyikacetasikassa sukhassa
paṭisaṃveditā. Brahmabhūtenāti seṭṭhabhūtena. Sesaṃ sabbattha uttānamevāti.
                        7. Kathāvatthusuttavaṇṇanā
     [68] Sattame kathāvatthūnīti kathākāraṇāni, kathāya bhūmiyo patiṭṭhāyoti
attho. Atītaṃ vā bhikkhave addhānanti atītaddhānaṃ nāma kālopi vaṭṭati
khandhāpi. Anāgatapaccuppannesupi eseva nayo. Tattha atīte kassapo nāma
sammāsambuddho ahosi, tassa kikī nāma kāsirājā aggupaṭṭhāko ahosi,
vīsativassasahassāni āyu ahosīti iminā nayena kathento atītaṃ ārabbha kathaṃ katheti
nāma. Anāgate metteyyo nāma buddho bhavissati. Tassa saṅkho nāma rājā
aggupaṭṭhāko bhavissati, asītivassasahassāni āyu bhavissatīti iminā nayena
kathento  anāgataṃ ārabbha kathaṃ katheti nāma. Etarahi asuko nāma rājā
dhammikoti iminā nayena kathento paccuppannaṃ ārabbha kathaṃ katheti nāma.
     Kathāsampayogenāti kathāya samāgamena. Kacchoti kathetuṃ yutto. Akacchoti
kathetuṃ na yutto. Ekaṃsabyākaraṇīyaṃ pañhantiādīsu "cakkhu aniccan"ti puṭṭhena
"āma aniccan"ti ekaṃseneva byākātabbaṃ. Eseva nayo sotādīsu. Ayaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=15&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4727&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4727&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]