ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 202.

Sīhanādaṃ nadissāmīti sīhanādassa nadato ākāraṃ disvā "ayaṃpi tiracchānagato,
ahaṃpi, imassa cattāro pādā, mayhaṃpi, ahaṃpi evameva sīhanādaṃ nadissāmī"ti
cintesi. So sīhassa sammukhā nadituṃ asakkonto tasmiṃ gocarāya pakkante ekako
nadituṃ ārabhi. Athassa sigālakasaddoyeva nicchari. Tena vuttaṃ sigālakaṃyeva nadatīti.
Bheraṇḍakanti tasseva vevacanaṃ. Apica bhinnassaraṃ amanāpasaddaṃ nadatītipi vuttaṃ hoti.
Evameva kho tvanti iminā opammena paribbājakā tathāgataṃ sīhasadisaṃ katvā sarabhaṃ
sigālakasadisaṃ akaṃsu. Ambakamaddarīti 1- khuddakakukkuṭikā. Pussakaravitaṃ 2-
ravissāmīti mahākukkuṭaṃ ravantaṃ disvā "imassapi dve pādā dve pakkhā, mayhaṃpi
tatheva, ahaṃpi evarūpaṃ ravitaṃ ravissāmī"ti sā tassa sammukhā ravituṃ asakkontī tasmiṃ
pakkante viravamānā 3- kukkuṭikāravaṃyeva ravi. Tena vuttaṃ ambakamaddarīravitaṃyeva
ravatīti. Usabhoti goṇo. Suññāyāti tucchāya jeṭṭhakavasabhehi virahitāya. Gambhīraṃ
naditabbaṃ maññatīti jeṭṭhakavasabhanādasadisaṃ gambhīraṃ nādaṃ naditabbaṃ maññati.
Sesaṃ sabbattha uttānamevāti.
                      5. Kesaputtisuttavaṇṇanā 4-
     [66] Pañcame kālāmānaṃ nigamoti kālāmā nāma khattiyā, tesaṃ nigamo.
Kesaputtiyāti kesaputtinigamavāsino. Upasaṅkamiṃsūti sappinavanītādibhesajjāni ceva
aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. Sakaṃyeva vādaṃ dīpentīti attanoyeva
laddhiṃ kathenti. Jotentīti pakāsenti. Khuṃsentīti ghaṭṭenti. Vambhentīti
avajānanti. Paribhavantīti lāmakaṃ karon opapakkhiṃ 5- karontīti upakkhittakaṃ 6-
karonti, upakkhipitvā chaḍḍenti. Aparepi bhanteti so kira aṭavīmukhe gāmo, tasmā
tattha aṭaviṃ abhikkantā ca paṭikkamitukāmā 7- ca vāsaṃ kappenti. Tesupi paṭhamaṃ āgatā
@Footnote: 1 cha.Ma. ambukasañcarīti  2 Sī. phussakaravitaṃ, cha.Ma. purisakaravitaṃ
@3 cha.Ma.,i. ravamānā  4 cha.Ma. kesamuttisuttavaṇṇanā  5 cha.Ma. omakkhiṃ. evamuparipi
@6 cha.Ma. ukkhittakaṃ     7 cha.Ma.,i. atikkamitukāmā



The Pali Atthakatha in Roman Character Volume 15 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=15&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4654&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4654&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]