ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 183.

Bhikkhavetiādimāha. Tattha 1- taṃ sabbaṃ sabbākārena visuddhimagge 2- vitthāritameva.
Tattha vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- tattha "dukkhasamudayaṃ ariyasaccaṃ yāyaṃ
taṇhā ponobbhavikā"ti 3- imāya tantiyā āgataṃ, idha "avijjāpaccayā saṅkhārā"ti
paccayākāravasena. Tattha ca dukkhanirodhaṃ ariyasaccaṃ "yo tassāyeva taṇhāya
asesavirāganirodho"ti 4- imāya tantiyā āgataṃ, idha "avijjāyatveva
asesavirāganirodhā"ti paccayākāranirodhavasena.
     Tattha asesavirāganirodhāti asesavirāgena ca asesanirodhena ca. Ubhayampetaṃ
aññamaññavevacanameva. Saṅkhāranirodhoti saṅkhārānaṃ anuppattinirodho hoti.
Sesapadesupi eseva nayo. Imehi pana padehi yaṃ āgamma avijjādayo nirujjhanti,
atthato taṃ nibbānaṃ dīpitaṃ hoti. Nibbānañhi avijjānirodhotipi saṅkhāranirodhotipi
evaṃ tesaṃ tesaṃ dhammānaṃ nirodhanāmena kathiyati. Kevalassāti sakalassa. Dukkhakkhandhassāti
vaṭṭadukkharāsissa. Nirodho hotīti appavatti 5- hoti. Tattha yasmā avijjādīnaṃ
nirodho nāma khīṇākāropi vuccati arahattampi nibbānampi, tasmā idha
khīṇākāradassanavasena dvādasasu ṭhānesu arahattaṃ, dvādasasuyeva nibbānaṃ kathitanti
veditabbaṃ. Idaṃ vuccatīti ettha nibbānameva sandhāya idanti vuttaṃ. Aṭaṭhaṅgikoti
na aṭṭhahi aṅgehi vinimutto añño maggo  nāma atthi. Yathā pana pañcaṅgikaturiyanti
vutte pañcaṅgamattameva turiyanti vuttaṃ hoti, evamidhāpi aṭṭhaṅgikamattameva maggo
hotīti veditabbo. Aniggahitoti na niggahito. Niggaṇhanto hi parihāpetvā
vā dasseti vaḍḍhetvā taṃ parivattetvā vā. Tattha yasmā cattāri ariyasaccāni
"na imāni cattāri, dve vā tīṇi vā"ti evaṃ hāpetvāpi "pañca vā cha
vā"ti evaṃ vaḍḍhetvāpi "na imāni cattāri ariyasaccāni, aññāneva cattāri
ariyasaccānī"ti dassetuṃ na sakkā. Tasmā ayaṃ dhammo aniggahito nāma. Sesaṃ
sabbattha uttānamevāti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati         2 visuddhi. 3/80 indriyasaccaniddesa
@1 dī.Ma. 10/400/262 samudayasaccaniddesa, Ma.mū. 12/133/90 samudayasaccaniddesa,
@abhi.vi. 35/203/120 samudayasacca    2 dī.Ma. 10/401/264 nirodhasaccaniddesa,
@Ma.mū. 12/134/92 nirodhasaccaniddesa, abhi.vi. 35/204/122 nirodhasacca
@3 Sī. appavattiko



The Pali Atthakatha in Roman Character Volume 15 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=15&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4197&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]