ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 161.

Katakiccoti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānanti sabbadhammā
vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ
abhiññāpāraṃ pariññāpāraṃ pahānapāraṃ 1- bhāvanāpāraṃ sacchikiriyāpāraṃ
samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyāti agahetvā. Nibbutoti
kilesasantāparahito. Virajeti rāgadosamoharajarahite.
     Avijānantāti khettaṃ ajānantā. Dummedhāti nippaññā. Assutāvinoti
khettavinicchayasavanena rahitā. Bahiddhāti imamhā sāsanā bahiddhā. Na hi sante
upāsareti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammateti
paṇḍitehi sammate saṅkathite. 2- Mūlakhātā patiṭṭhitāti iminā sotāpannassa saddhaṃ
dasseti. Kule vā idha jāyareti idha vā manussaloke khattiyabrāhmaṇavessakule
jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantīti
sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.
                         8. Tikaṇṇasuttavaṇṇanā
     [59] Aṭṭhame tikaṇṇoti tassa nāmaṃ. Upasaṅkamīti "samaṇo kira gotamo
paṇḍito, gacchissāmi tassa 3- santikan"ti cintetvā bhuttapātarāso mahājanaparivuto
upasaṅkami. Bhagavato sammukhāti dasabalassa purato nisīditvā. Vaṇṇaṃ bhāsatīti kasmā
bhāsati? so kira ito pubbe tathāgatassa santikaṃ agatapubabo. Athassa etadahosi
"buddhā nāma durāsadā, mayi paṭhamataraṃ akathente 4- katheyya vā na vā. Sace
na kathessati, atha maṃ samāgamaṭṭhāne kathentaṃ evaṃ vakkhanti `tvaṃ idha kasmā
kathesi, yena te samaṇassa gotamassa santikaṃ gantvā vacanamattampi na laddhan"ti.
Tasmā "evaṃ me ayaṃ garahā muccissatī"ti maññamāno bhāsati. Kiñcāpi brāhmaṇānaṃ
@Footnote: 1 Ma. tīraṇapāraṃ                       2 cha.Ma.,i. sambhāvite
@3 Sī.,i. gacchissāmissa                 4 Ma. kathetvā



The Pali Atthakatha in Roman Character Volume 15 Page 161. http://84000.org/tipitaka/read/attha_page.php?book=15&page=161&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3671&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3671&pagebreak=1#p161


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]