ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 156.

Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gehaṃ parivāretvā vilumpanaṃ.
Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Nadīvidugganti nadīnaṃ duggamanaṭṭhānaṃ
antaradīpakaṃ, yattha sakkā hoti dvīhipi tīhipi jaṅghasahassehi saddhiṃ nilīyituṃ.
Pabbatavisamanti pabbatānaṃ visamaṭṭhānaṃ pabbatantaraṃ, yattha sakkā hoti sattahi
vā aṭṭhahi vā jaṅghasahassehi saddhiṃ nilīyituṃ.
     Tiṇagahananti tiṇena vaḍḍhetvā sañchannaṃ yojanaṭṭhānaṃ 1-. Gehanti 2- gharaṃ
aññamaññaṃ saṃsaṭṭhasākhaṃ 3- ekābaddhaṃ mahāvanasaṇḍaṃ. Pariyodhāya atthaṃ bhaṇissantīti
pariyodahitvā taṃ taṃ kāraṇaṃ pakkhipitvā atthaṃ kathayissanti. Tyāssāti te assa.
Pariyodhāya atthaṃ bhaṇantīti kismiñci kiñci vattuṃ āraddheyeva "mā evaṃ avacuttha,
mayaṃ etaṃ kulaparamparāya jānāma, na esa evarūpaṃ karissatī"ti taṃ taṃ kāraṇaṃ
pakkhipitvā mahantampi dosaṃ pariharantā atthaṃ bhaṇanti. Athavā pariyodhāyāti
paṭicchādetvātipi attho. Tehi tassapi dosaṃ paṭicchādetvā atthaṃ bhaṇanti. Khataṃ
upahatanti guṇakhaṇanena khataṃ, guṇūpaghātena upahataṃ. Visamena kāyakammenāti
sampakkhalanaṭṭhena 4- visamena kāyadvārikakammena. Vacīmanokammesupi eseva nayo.
Antaggāhikāyāti dasavatthukāya antaṃ gahetvā ṭhitadiṭṭhiyā. Sesaṃ sabbattha
uttānamevāti.
                          Cūḷavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
                        ----------------
@Footnote: 1 cha.Ma. dvattiyojanaṭṭhānaṃ          2 cha.Ma. rodhanti
@3 Sī. gedhanti gharaṃ araññaṃ saṃsattasākhaṃ   4 Sī. sapakkhalanaṭṭhena



The Pali Atthakatha in Roman Character Volume 15 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=15&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3559&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]