ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 155.

Asaṅkhatalakkhaṇānīti asaṅkhataṃ etanti sañjānanakāraṇanimittāni. Na uppādo paññāyatīti-
ādīhi uppādajarābhaṅgānaṃ abhāvo vutto. Uppādādīnañhi abhāvena asaṅkhatanti
paññāyati.
                       9. Pabbatarājasuttavaṇṇanā
     [49] Navame mahāsālāti mahārukkhā. Kulapatinti kulajeṭṭhakaṃ. Seloti silāmayo.
Araññasminti agāmakaṭṭhāne. Brahāti mahanto. Vaneti aṭaviyaṃ. Vanappatīti vanajeṭṭhakā.
Idha dhammaṃ caritvāna, maggaṃ sugatigāminanti sugatigāmikamaggasaṅkhātaṃ dhammaṃ caritvā.
                      10. Ātappakaraṇīyasuttavaṇṇanā
     [50] Dasame ātappaṃ karaṇīyanti viriyaṃ kātuṃ yuttaṃ. Anuppādāyāti
anuppādatthāya, anuppādaṃ sādhessāmīti 1- iminā  kāraṇena kattabbanti attho.
Paratopi eseva nayo. Sārīrikānanti sarīrasambhavānaṃ. Dukkhānanti dukkhamānaṃ.
Tibbānanti bahalānaṃ, tāpavasena vā tibbānaṃ. Kharānanti pharusānaṃ. Kaṭukānanti
tikhiṇānaṃ. Asātānanti amadhurānaṃ. Amanāpānanti manaṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānanti
jīvitaharānaṃ. Adhivāsanāyāti adhivāsanatthāya sahanatthāya khamanatthāya.
     Ettake ṭhāne satthā āṇāpetvā āṇattiṃ pavattetvā idāni samādapento
yato kho bhikkhavetiādimāha. Tattha yatoti yadā. Ātāpīti viriyavā. Nipakoti
sappañño. Satoti satiyā samannāgato. Dukkhassa antakiriyāyāti vaṭṭadukkhassa
paricchedaparivaṭumakiriyāya. Ime ca pana ātāpādayo tayopi lokiyalokuttaramissakā
kathitā.
                       11. Mahācorasuttavaṇṇanā
     [51] Ekādasame mahācoroti mahanto balavacoro. Sandhinti gharasandhiṃ.
@Footnote: 1 Ma. anuppādanatthāya, anuppādānaṃ anuppādessāmīti



The Pali Atthakatha in Roman Character Volume 15 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=15&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3537&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3537&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]