ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 154.

                        6. Sīlavantasuttavaṇṇanā
     [46] Chaṭṭhe tīhi ṭhānehīti tīhi kāraṇehi. Kāyenātiādīsu bhikkhū
āgacchante disvā paccuggamanaṃ karontā gacchante anugacchantā āsanasālāya
sammajjanaupalepanādīni karontā āsanāni paññāpentā pānīyaṃ paccupaṭṭhāpentā
kāyena puññaṃ pasavanti nāma. Bhikkhusaṃghaṃ piṇḍāya carantaṃ disvā "yāguṃ detha, bhattaṃ
detha, sappinavanītādīni detha, gandhapupphādīhi pūjetha, uposathaṃ upavasatha, dhammaṃ suṇātha,
cetiyaṃ vandathā"tiādīni vadantā vācāya puññaṃ pasavanti nāma. Bhikkhū piṇḍāya
carante disvā "labhantū"ti cintentā manasā puññaṃ pasavanti nāma. Pasavantīti
paṭilabhanti. Puññaṃ panettha lokiyalokuttaramissakaṃ kathitaṃ.
                       7. Saṅkhatalakkhaṇasuttavaṇṇanā
     [47] Sattame saṅkhatassāti paccayehi samāgantvā katassa. Saṅkhatalakkhaṇānīti
saṅkhataṃ etanti sañjānanakāraṇanimittāni. Uppādoti jāti. Vayoti bhedo.
Ṭhitassa aññathattaṃ nāma jaRā. Tattha saṅkhatanti tebhūmikā dhammā. Maggaphalāni
pana asammasanūpagattā idha na kathiyanti. Uppādādayo saṅkhatalakkhaṇā nāma. Tesu
uppādakkhaṇe uppādo, ṭhānakkhaṇe jarā, bhaṅgakkhaṇe 1- vayo. Lakkhaṇaṃ na saṅkhataṃ,
saṅkhataṃ na lakkhaṇaṃ, lakkhaṇena pana saṅkhataṃ paricchinnaṃ. Yathā hatthiassagoṇamahiṃsādīnaṃ
sattisūlādīni 2- sañjānanalakkhaṇāni na hatthīādayo, napi hatthiādayo lakkhaṇāneva, 2-
lakkhaṇehi pana te "asukassa hatthī, asukassa asso, asukahatthī, asukaasso"ti
vā paññāyanti, evaṃ sampadamidaṃ veditabbaṃ.
                      8. Asaṅkhatalakkhaṇasuttavaṇṇanā
     [48] Aṭṭhame asaṅkhatassāti paccayehi samāgantvā akatassa.
@Footnote: 1 cha. bhedakkhaṇe  2-2 Ma. sañjānanalakkhaṇāni. na hatthiassādayo vā lakkhaṇā,
@neva lakkhaṇāni hatthiassādayo



The Pali Atthakatha in Roman Character Volume 15 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=15&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3514&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3514&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]