ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 152.

     Aparāpi ullaṅgakolikaṇṇivāsikā 1- ekā itthī puttakaṃ pāyamānā
"dīghabhāṇakamahāabhayatthero nāma ariyavaṃsapaṭipadaṃ kathetī"ti sutvā pañcayojanamaggaṃ
gantvā divākathikattherassa nisinnakāleyeva vihāraṃ pavisitvā bhūmiyaṃ puttaṃ
nipajjāpetvā divākathikattherassa ṭhitakāva dhammaṃ assosi. Padabhāṇakampi
ṭhitakāva assosi, padabhāṇakatthere 2- uṭṭhite dīghabhāṇakamahāthero 3-
catupaccayasantosabhāvanārāmamahāariyavaṃsaṃ ārabhi. Sā ṭhitakāva paggaṇhāti. Thero
tayo paccaye kathetvā uṭṭhānākāraṃ akāsi. Sā upāsikā āha "ayyā
`ariyavaṃsaṃ kathessāmā"ti 4- siniddhabhojanaṃ bhuñjitvā madhurapānakaṃ pivitvā
yaṭṭhimadhukatelādibhesajjaṃ katvā kathetuṃ yuttaṭṭhāneyeva uṭṭhahantī"ti. Thero "sādhu
bhaginī"ti vatvā upari bhāvanārāmaṃ paṭṭhapesi. Aruṇuggamanañca therassa "idamavocā"ti
vacanañca upāsikāya sotāpattiphaluppatti ca ekakkhaṇeyeva ahosi.
     Aparāpi kāḷumbaravāsikā 5- itthī aṅkena puttaṃ ādāya "dhammaṃ sossāmī"ti
cittalapabbataṃ gantvā ekaṃ rukkhaṃ nissāya dārakaṃ nipajjāpetvā sayaṃ ṭhitakāva
dhammaṃ suṇāti. Rattibhāgasamanantare eko dīghajātiko tassā passantiyāyeva samīpe
nipannaṃ dārakaṃ catūhi dāṭhāhi ḍaṃsitvā agamāsi. Sā cintesi "sacāhaṃ `putto
me sappena daṭṭho'ti vakkhāmi, dhammassa antarāyo bhavissati. Anekakkhattuṃ
kho pana me ayaṃ vaṭṭe 6- vaṭṭantiyā putto ahosi, dhammameva carissāmī"ti
tiyāmarattiṃ ṭhitakāva dhammaṃ paggaṇhitvā sotāpattiphale patiṭṭhāya aruṇe uggate
saccakiriyāya puttassa visaṃ nimmathetvā puttaṃ gahetvā gatā. Evarūpā puggalā
dhammaṃ sotukāmā nāma honti.
                        3. Atthavasasuttavaṇṇanā
     [43] Tatiye tayo bhikkhave atthavase sampassamānenāti tayo atthe tīṇi
@Footnote: 1 Sī. ullabhakolākaṇṇikāvāsikā, cha.Ma. ullakolikaṇṇivāsikā
@2 cha.Ma. sarabhāṇake there  3 cha.Ma. dīghabhāṇakamahāabhayatthero    4 cha.Ma. kathessāmīti
@5 Sī. kāḷambaravāsikā, cha.Ma. kaḷambaravāsikā    6 cha.Ma. saṃsāravaṭṭe



The Pali Atthakatha in Roman Character Volume 15 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=15&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3466&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3466&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]