ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 148.

                   5. Cūḷavagga 1. Sammukhībhāvasuttavaṇṇanā
     [41] Pañcamassa paṭhame sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho.
Pasavatīti paṭilabhati. Saddhāya sammukhībhāvāti yadi hi saddhā na bhaveyya, deyyadhammo
na bhaveyya, dakkhiṇeyyasaṅkhātā paṭiggāhakapuggalā na bhaveyyuṃ, kathaṃ puññakammaṃ
kareyya. Tesaṃ pana sammukhībhāvena sakkā kātunti tasmā "saddhāya sammukhībhāvā"ti-
ādimāha.  ettha ca dve dhammā sulabhā deyyadhammā ceva dakkhiṇeyyā ca, saddhā
pana dullabhā. Puthujjanassa hi saddhā athāvarā padavārena padavārena 1- nānā
hoti, tenevassā 2- mahāmoggallānasadisopi aggasāvako pāṭibhogo bhavituṃ asakkonto
āha "dvinnaṃ kho te ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca,
saddhāya pana tvaṃyeva pāṭibhogo"ti 3-.
                         2. Tiṭhānasuttavaṇṇanā
     [42] Dutiye vigatamalamaccherenāti vigatamacchariyamalena. Muttacāgoti visaṭṭhacāgo.
Payatapāṇīti dhotahattho. Assaddho hi sattakkhattuṃ hatthe 4- dhovitvāpi malinahatthova
hoti, saddho pana dānābhiratattā malinahatthopi dhotahatthova. Vossaggaratoti
vossaggasaṅkhāte dāne rato. Yācayogoti yācituṃ yutto, yācakehi vā yogo
assātipi yācayogo. Dānasaṃvibhāgaratoti dānaṃ dadanto saṃvibhāgañca karonto
dānasaṃvibhāgarato nāma hoti.
     Dassanakāmo sīlavatanti dasapi yojanāni vīsampi tiṃsampi yojanasatampi gantvā
sīlasampanne daṭṭhukāmo hoti pāṭaliputtakabrāhmaṇā 5- viya saddhātissamahārājā
viya ca. Pāṭaliputtassa kira nagaradvāre sālāya nisinnā dve brāhmaṇā
kāḷavallimaṇḍapavāsimahānāgattherassa guṇakathaṃ sutvā "amhehi taṃ bhikkhuṃ daṭṭhuṃ
vaṭṭatī"ti
@Footnote: 1 Sī.,i. padavāre, cha.Ma. padavārena  2 cha.Ma. teneva
@3 khu.u. 25/18/115 suppavāsāsutta   4 ka. sattakkhattuṃ hatthaṃ
@5 cha.Ma. pāṭaliputtakabrāhmaṇo



The Pali Atthakatha in Roman Character Volume 15 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=15&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3366&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3366&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]