ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 137.

Upari ayapaṭṭena chādito. Samantā yojanasataṃ, pharitvā tiṭṭhatīti evaṃ pharitvā
tiṭṭhati, yathātaṃ samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā
viya nikkhamanti.
     Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe.
Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi
anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti.
Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena
nibbutā. Sabbadukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ atikkantā.
                       7. Catumahārājasuttavaṇṇanā
     [37] Sattame amaccā pārisajjāti paricārikadevatā. Imaṃ lokaṃ anuvicarantīti
aṭṭhamīdivase kira sakko devarājā cattāro mahārājāno 1- āṇāpesi 2- "tātā
ajja aṭṭhamīdivase manussalokaṃ 3- anuvicaritvā puññāni karontānaṃ nāmagottaṃ
uggaṇhitvā āgacchathā"ti. Te gantvā attano paricārake pesenti "gacchatha
tātā manussalokaṃ anuvicaritvā puññakārakānaṃ nāmagottāni suvaṇṇapaṭṭe likhitvā
ānethā"ti. Te tathā karonti. Tena vuttaṃ "imaṃ lokaṃ anuvicarantī"ti. Kacci
bahūtiādi tesaṃ upaparikkhākāradassanatthaṃ vuttaṃ. Evaṃ upaparikkhantā hi te
anuvicaranti. Tattha uposathaṃ upavasantīti māsassa aṭṭha vāre uposathaṅgāni
adhiṭṭhahanti. Paṭijāgarontīti paṭijāgarauposathakammaṃ nāma karonti. Taṃ karontā
ekasmiṃ aḍḍhamāse catunnaṃ uposathadivasānaṃ paccuggamanānuggamanavasena karonti.
Pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti, anugacchantā
chaṭṭhiyaṃ. Aṭṭhamīuposathaṃ paccuggacchantā sattamiyaṃ, anugacchantā navamiyaṃ,
cātuddasīuposathaṃ 4- paccuggacchantā terasiya, paṇṇarasīuposathaṃ anugacchantā
cātuddasiyaṃ pāṭipade uposathikā honti. Puññāni
@Footnote: 1 Sī. mahārāje  2 cha.Ma. āṇāpeti  3 Ma. manussaloke  4 cha.Ma. cātuddasiṃ



The Pali Atthakatha in Roman Character Volume 15 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=15&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3099&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3099&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]