ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 132.

     Kāyikā vāti pañcadvārikakāyaṃ khobhayamānā. Cetasikā vāti manodvāraṃ
khobhayamānā. So rāgo tathāgatassa pahīnoti tathārūpo rāgo tathāgatassa pahīnoti
attho. Yo pana tassa rāgo, na so tathāgatassa  pahīno nāma. Dosamohesupi
eseva nayo.
     Brāhmaṇoti bāhitapāpo khīṇāsavabrāhmaṇo. Parinibbutoti kilesaparinibbānena
parinibbuto. Na lippati 1- kāmesūti vatthukāmesu kilesakāmesu ca taṇhādiṭṭhilepehi
2- na lippati. Sītibhūtoti abbhantare tāpanakilesānaṃ abhāvena sītibhūto.
Nirūpadhīti kilesūpadhīnaṃ abhāvena nirūpadhi. Sabbā āsattiyo chetvāti āsattiyo
vuccanti taṇhāyo, tā sabbāpi rūpādīsu ārammaṇesu āsattavisattā āsattiyo
chinditvā. Vineyya hadaye haranti hadayanissitadarathaṃ vinayitvā vūpasametvā. Santiṃ
pappuyya cetasoti cittassa kilesanibbānaṃ pāpuṇitvā. Karaṇavacanaṃ vā etaṃ
"sabbacetasā samannāharitvā"tiādīsu viya, cetasā nibbānaṃ pāpuṇitvāti attho.
                        6. Devadūtasuttavaṇṇanā
     [36] Chaṭṭhe devadūtānīti devadūtā. Ayaṃ panettha vacanattho:- devoti maccu,
tassa dūtāti devadūtā. Jiṇṇabyādhimatā hi saṃvegajananaṭṭhena "idāni te maccusamīpaṃ
gantabban"ti codenti viya, tasmā devadūtāti vuccanti. Devā viya dūtātipi
devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā "tvaṃ asukadivase
marissasī"ti vutte tassā vacanaṃ saddhātabbaṃ hoti, evamevaṃ jiṇṇabyādhimatāpi
dissamānā "tvampi evaṃdhammo"ti codenti viya,  tesañca taṃ vacanaṃ anaññathābhāvitāya
devatāya byākaraṇasadisameva hotīti devā viya dūtāti devadūtā. Visuddhidevānaṃ vā
dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegaṃ
āpajjitvā
@Footnote: 1 cha.Ma.  limpati.evamuparipi          2 Ma.  taṇhādiṭṭhikilesehi



The Pali Atthakatha in Roman Character Volume 15 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=15&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2982&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2982&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]