ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 130.

     Mohajañcāpi viddasūti 1- mohajañcāpi aviddasu. Idaṃ vuttaṃ hoti:- yaṃ so
avidū andhabālo lobhajañca dosajañca mohajañcāpi 2- kammaṃ karoti, evaṃ. Karontena
yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ. Idheva taṃ vedaniyanti taṃ kammaṃ
tena bālena idha sake attabhāveyeva vedanīyaṃ, tasseva taṃ attabhāve vipaccatīti
attho. Vatthuṃ aññaṃ na vijjatīti tassa kammassa vipaccanatthāya aññaṃ vatthu
natthi. Na hi aññena kataṃ kammaṃ na aññassa attabhāve vipaccati. Tasmā
lobhañca dosañca, mohajañcāpi viddasūti tasmā yo vidū medhāvī paṇḍito taṃ
lobhajādibhedaṃ kammaṃ na karoti, so vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo
jahe, arahattamaggavijjaṃ uppādetvā taṃ vā pana vijjaṃ uppādento sabbā
duggatiyo jahati. Desanāsīsamevetaṃ, sugatiyopi pana so khīṇāsavo jahatiyeva. Yampi
cetaṃ "tasmā lobhañca dosañca mohañcā"ti 3- vuttaṃ, etthāpi lobhadosasīsena
lobhajañca dosajañca kammameva niddiṭṭhanti veditabbaṃ. Evaṃ suttantepi 4- gāthāsupi
vaṭṭavivaṭṭameva kathitanti.
                         5. Hatthakasuttavaṇṇanā
    [35] Pañcame āḷaviyanti āḷaviraṭṭhe. Gomaggeti gunnaṃ gamanamagge.
Paṇṇasanthareti sayaṃ patitapaṇṇasanthare. Athāti evaṃ gunnaṃ gamanamaggaṃ ujumahāpathaṃ
nissāya sīsapāvane sayaṃ patitapaṇṇāni saṅkaḍḍhitvā katasanthare sugatamahācīvaraṃ
santharitvā 5- pallaṅkaṃ ābhujitvā nisinne tathāgate. Hatthako āḷavakoti hatthato
hatthaṃ gatattā evaṃladdhanāmo āḷavako rājaputto. Etadavocāti etaṃ "kacci bhante
bhagavā"tiādivacanaṃ avoca. Kasmā pana sammāsambuddho taṃ ṭhānaṃ gantvā nisinno,
kasmā rājakumāro tattha gatoti? sammāsambuddho tāva atthuppattikāya dhammadesanāya
@Footnote: 1 cha.Ma.,i. mohajañcāpaviddasūti    2 cha.Ma. mohajañcāti  3 cha.Ma.....dosañcāti
@4 Sī.,Ma. suttantesupi                          5 cha.Ma.,i.  pattharitvā



The Pali Atthakatha in Roman Character Volume 15 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=15&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2933&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2933&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]