ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 114.

Divasabhāgasmiṃpi cittuppādo sabbasaṅkhārasamathotveva pavattati .pe. Tathā tīsu bhavesu
vānasaṅkhātāya taṇhāya abhāvena nibbānanti laddhanāmena 1-  tasmiṃ samāpattiṃ
appetvā nisinnassa cittuppādo nibbānanteva 2-  pavattatīti sabbasaṅkhārasamathoti-
ādīni nāmāni labhati. Imasmiṃ pana aṭṭhavidhe ābhogasamannāhāre imasmiṃ ṭhāne
ekopi labbhati, dvepi sabbepi labbhanteva.
      Saṅkhāyāti ñāṇena jānitvā. Paroparānīti parāni ca oparāni 3- ca.
Paraattabhāvasakaattabhāvādīni 4- parāni ca oparāni cāti vuttaṃ hoti. Yassāti yassa
arahato. Iñjitanti rāgiñjitadosamohamānadiṭṭhikilesaduccaritiñjitanti imāni satta
iñjitāni calitāni phanditāni. Natthi kuhiñcīti katthaci ekārammaṇepi natthi.
Santoti paccanīkakilesānaṃ santatāya santo. Vidhūmoti kāyaduccaritādidhūmavirahito.
Anīghoti rāgādiīghavirahito. Nirāsoti nittaṇho. Atārīti tiṇṇo uttiṇṇo
samatikkanto. Soti so arahaṃ khīṇāsavo. Jātijaranti ettha jātijarāgahaṇeneva
byādhimaraṇampi gahitamevāti veditabbaṃ. Iti suttantepi 5- gāthāyapi
arahattaphalasamāpattiyeva kathitāti.
                        3. Sāriputtasuttavaṇṇanā
      [33] Tatiye saṅkhittenāti mātikaṭṭhapanena. Vitthārenāti ṭhapitamātikāvibhajanena.
Saṅkhittavitthārenāti kāle saṅkhittena kāle vitthārena. Aññātāro ca dullabhāti
paṭivijjanakapuggalā  ca dullabhā. Idaṃ bhagavā "sāriputtattherassa ghaṭṭemī"ti
adhippāyena kathesi. Taṃ sutvā thero kiñcāpi "ahaṃ bhante ājānissāmī"ti
na vadati, adhippāyena pana "vissaṭṭhā tumhe bhante desetha, ahaṃ tumhehi desitaṃ
dhammaṃ nayasatena nayasahassena paṭivijjhissāmi, mamesa bhāro hotū"ti satthāraṃ desanāya
ussāhento etassa bhagavā kālotiādimāha.
@Footnote: 1 cha.Ma. laddhanāme  2 cha.Ma.,i. nibbānaṃ nibbānanteva  3 Sī.,i. ovarāni.
@evamuparipi    4 cha.Ma.....sakaattabhāvāni hi          5 Sī.,i. suttepi



The Pali Atthakatha in Roman Character Volume 15 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=15&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2554&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2554&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]