ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 110.

      Ākiṇṇānīti pakkhittāni. Satisammosā 1- pakireyyāti muṭṭhassatitāya
vikireyya. Evameva khoti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo,
nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ, ucchaṅge nānākhajjakāni khādantassa
nisinnakālo viya tasmiṃ āsane nisinnassa uggaṇhanakālo uṭṭhahantassa
satisammosāya 2- vikiraṇakālo viya tamhā āsanā uṭṭhāya āgacchantassa
asallakkhaṇakālo veditabbo.
      Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti ettha
uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo, udakassa āsittakālo
viya desanāya saddhakālo, udakassa saṇṭhānakālo viya tattha nisinnassa
uggaṇhanakālo, no vivaṭṭanakālo viya uṭṭhāya gacchantassa sallakkhaṇakālo
veditabbo.
      Dummedhoti nippañño. Avicakkhaṇoti saṃvidahanapaññāya virahito. Gantāti
gamanasīlo. Seyyo etena vuccatīti tasmā 3- puggalā uttaritaroti 4- vuccati.
Dhammānudhammapaṭipannoti navalokuttaradhammassa anudhammassa anudhammaṃ saha sīlena
pubbabhāgapaṭipadaṃ paṭipanno. Dukkhassāti vaṭṭadukkhassa. Antakaro siyāti
koṭikaro paricchedakaro parivaṭumakaro 5- bhaveyyāti.
                         Puggalavaggo tatiyo.
                           -----------
@Footnote: 1 cha.Ma. satisammosāya  2 cha.Ma.,i. satisammosā  3 cha. etasmā
@4 Sī.,i. uttaritaro  5 Ma. pariyantakaro



The Pali Atthakatha in Roman Character Volume 15 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=15&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2462&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2462&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]