ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 107.

Sabhāgatoti sabhāyaṃ ṭhito. Parisagatoti gāmaparisāya ṭhito. Ñātimajjhagatoti dāyādānaṃ 1-
majjhe ṭhito. Pūgamajjhagatoti seṇīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa
majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. 2- Sakkhipuṭṭhoti sakkhiṃ
katvā pucchito. Evaṃ bho 3- purisāti ālapanametaṃ. Attahetu vā parahetu vāti
attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu
vāti ettha āmisanti lābho 4- adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ
antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi āmisassa hetūti attho.
Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.
      Nelāti elaṃ vuccati doso, nāssā 5- elanti nelā, niddosāti attho
"nelaṅgo setapacchādo"ti 6- ettha vuttasīlaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya
kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre
kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati apaṭihaññamānā
sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure
saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Purassa esāti
nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti,
mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti, evarūpā 7- hi kathā bahuno
janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā
cittavuḍḍhikarāti bahujanamanāpā.
                         9. Andhasuttavaṇṇanā
      [29] Navame cakkhu na hotīti paññācakkhu na hoti. Phātiṃ kareyyāti
phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajjeti sadosaniddose. Hīnappaṇīteti adhamuttame.
@Footnote: 1 cha.Ma. ñātīnaṃ  2 cha.Ma.,i. pucchanatthāyānīto  3 cha.Ma.,i. ehambho  4 cha.Ma. lañjo
@5 cha.Ma. nāssa  6 khu.u. 25/65/206 aparalakuṇḍakabhaddiyasutta  7 cha.Ma.,i. evarūpī



The Pali Atthakatha in Roman Character Volume 15 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=15&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2392&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]