ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 104.

Cakkhumato purisassa samantā rūpadassanaṃ viya sotāpattimaggakkhaṇe nibbānadassanaṃ,
puna andhakārāvattharaṇaṃ viya sakadāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ
viya sakadāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa samantā
rūpadassanaṃ viya sakadāgāmimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya
anāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa
uppādo, vijjantarikāya cakkhumato purisassa samantā rūpadassanaṃ viya anāgāmi-
maggakkhaṇe nibbānadassanaṃ veditabbaṃ.
      Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ:- vajiraṃ viya hi arahattamaggañāṇaṃ
daṭṭhabbaṃ, maṇigaṇṭhipāsāṇagaṇṭhī viya arahattamaggavajjhā kilesā, vajirassa 1-
maṇigaṇṭhiṃpi vā pāsāṇagaṇṭhiṃpi vā vinivajjhitvā agamanabhāvassa natthitā viya
arahattamaggañāṇena. Acchejjānaṃ 2- kilesānaṃ natthibhāvo, vajirena nibbiddhavedhassa
puna appaṭipūraṇaṃ viya arahattamaggena chinnānaṃ kilesānaṃ puna anuppādo daṭṭhabboti.
                        6. Sevitabbasuttavaṇṇanā
      [26] Chaṭṭhe sevitabboti upasaṅkamitabbo. Bhajitabboti allīyitabbo.
Payirupāsitabboti santike nisīdanavasena punappunaṃ upāsitabbo. Sakkatvā
garukatvāti sakkāraṃ ceva garukāraṃ ca katvā. Hīno hoti sīlenātiādīsu
upādāyupādāya hīnatā veditabbā. Tattha yo hi pañcasīlāni rakkhati, so
dasasīlāni rakkhantena na sevitabbo. Yo dasasīlāni rakkhati, so catupārisuddhisīlaṃ
rakkhantena na sevitabbo. Aññatra anudayā aññatra anukampāti ṭhapetvā
anudayañca anukampañca. Attano atthāyeva hi evarūpo puggalo na sevitabbo,
anudayāanukampāvasena pana taṃ upasaṅkamituṃ vaṭṭati.
@Footnote: 1 Sī. vajirena  2 Ma. avajjhānaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 104. http://84000.org/tipitaka/read/attha_page.php?book=15&page=104&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2325&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2325&pagebreak=1#p104


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]