ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 102.

Vokiṇṇasukhadukkhāva honti. Iti imasmiṃ sutte tīṇi sucaritāni lokiyalokuttara-
missakāni kathitānīti veditabbāni.
                        4. Bahukārasuttavaṇṇanā
      [24] Catutthe tayome bhikkhave puggalāti tayo ācariyapuggalā. Puggalassa
bahukārāti antevāsikapuggalassa bahūpakāRā. Buddhanti sabbaññubuddhaṃ. Saraṇaṃ gato
hotīti avassayaṃ gato hoti. Dhammanti sahatantikaṃ 1- navalokuttaradhammaṃ. Saṃghanti
aṭṭhaariyapuggalasamūhaṃ. Idaṃ pana saraṇagamanaṃ aggahitasaraṇapubbassa akatābhinivesassa
vasena vuttaṃ. Iti imasmiṃ sutte saraṇadāyako sotāpattimaggasampāpako arahattamagga-
sampāpakoti tayo ācariyā bahukārāti āgatā. Pabbajjādāyako buddhavacanadāyako
kammavācācariyo sakadāgāmimaggasampāpako anāgāmimaggasampāpakoti ime
ācariyā na āgatā, kiṃ ete na bahukārāti? no na bahukārā, 2- ayaṃ pana
desanā dvedhā paricchinnā. Tasmā sabbepete bahukāRā. Tesu saraṇagamanasmiṃyeva
akatābhiniveso vaṭṭati, catupārisuddhisīlakasiṇaparikammavipassanāñāṇāpi pana paṭhama-
maggasannissitāni honti, upari dve maggā ca phalāni ca arahattamagga-
sannissitānīti veditabbāni.
      Iminā puggalenāti iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti
paṭikāraṃ kātuṃ na sukaranti vadāmi. Abhivādanādīsu anekasatavāraṃ anekasahassavāraṃpi
hi pañcapatiṭṭhitena nipatitvā vandanto āsanā vuṭṭhāya paccuggacchanto
diṭṭhadiṭṭhakkhaṇe añjaliṃ paggaṇhanto anucchavikaṃ sāmīcikammaṃ karonto divase 3-
cīvarasataṃ cīvarasahassaṃ piṇḍapātasataṃ piṇḍapātasahassaṃ dadamāno cakkavāḷapariyantena
sabbaratanamayaṃ āvāsaṃ karonto sappinavanītādinānappakārabhesajjaṃ anuppadadamāno 4-
@Footnote: 1 cha.Ma. satantikaṃ  2 Sī.,i. tepi bahukārā
@3 cha.Ma.,i. divase divase  4 cha.Ma. anuppadajjamāno



The Pali Atthakatha in Roman Character Volume 15 Page 102. http://84000.org/tipitaka/read/attha_page.php?book=15&page=102&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2277&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2277&pagebreak=1#p102


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]