ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 100.

      Aññepi gilānā upaṭṭhātabbāti itarepi dve gilānā upaṭṭhāpetabbā.
Kiṃkāraṇā? yopi hi niṭṭhappattagilāno, so anupaṭṭhiyamāno "sace maṃ paṭijaggeyyuṃ,
Phāsukaṃ me 1- bhaveyya. Na kho pana maṃ paṭijaggantī"ti manopadosaṃ katvā apāye
nibbatteyya. Paṭijaggiyamānassa panassa evaṃ hoti "bhikkhusaṃghena yaṃ kātabbaṃ, taṃ
kataṃ. Mayhaṃ pana kammavipāko īdiso"ti so bhikkhusaṃghe mettaṃ paccupaṭṭhāpetvā
sagge nibbattissati. Yo pana appamattakena byādhinā samannāgato labhantopi
alabhantopi vuṭṭhātiyeva, tassa vināpi bhesajjena vūpasamanabyādhi bhesajje kate
khippataraṃ vūpasammati. So tato buddhavacanaṃ vā uggaṇhituṃ sakkhissati, samaṇadhammaṃ
vā kātuṃ sakkhissati. Iminā kāraṇena "aññepi gilānā upaṭṭhātabbā"ti vuttaṃ.
      Neva okkamatīti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattanti kusalesu
dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito. Dutiyavārena
ugghaṭitaññū gahito sāsane nālakattherasadiso buddhantare ekavāre 2- paccekabuddhānaṃ
santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇova. 3- Tatiyavārena
vipacitaññū puggalo kathito, neyyo pana tannissitova hoti.
      Dhammadesanā anuññātāti māsassa aṭṭha vāre dhammakathā anuññātā.
Aññesaṃpi dhammo desetabboti itaresaṃpi dhammo kathetabbo. Kiṃkāraṇā?
Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate
paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi dhammavinayañca
savanāya labhantopi alabhantopi dhammaṃ abhisameti, so alabhanto tāva abhisameti.
Labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ dhammo desetabbo.
Tatiyassa pana punappunaṃ desetabbova.
@Footnote: 1 Ma. phāsukameva   2 cha.Ma.,i. ekavāraṃ    3 cha.Ma.,i.....ñāṇo ca



The Pali Atthakatha in Roman Character Volume 15 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=15&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2232&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2232&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]