ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 84.

Dvinnaṃpi janānaṃ vacanamatteneva na karoma jinabhāsitaṃ suttaṃ āharathā"ti āhaṃsu.
Suttaṃ āharituṃ na bhāroti 1- "ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño
loko arahantehi assāti 2- paṭipattimūlakaṃ mahārāja satthusāsanaṃ paṭipattiyaṃ sāritaṃ 3-
paṭipattiyaṃ dharantaṃ 4- tiṭṭhatī"ti 5- suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā
dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu:-
            "yāva tiṭṭhanti suttantā       vinayo yāva dippati
             tāva dakkhanti 6- ālokaṃ     suriye abbhuṭṭhite yathā.
             Suttantesu asantesu         pamuṭṭhe vinayepi ca
             tamo bhavissati loke         suriye aṭṭhaṅgate yathā.
             Suttante rakkhite sante      paṭipatti hoti rakkhitā
             paṭipattiyaṃ ṭhito dhīro         yogakkhemā na dhaṃsatī"ti.
      Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva
vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya
dhenuyā asatiyeva vaṃso paveṇi 7- na ghaṭīyati, evameva 8- āraddhavipassakānaṃ bhikkhūnaṃ
satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti.
Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe  akkharesu ṭhapitesu 9- yāva akkharā
dharanti, tāva nidhikumbhiyo naṭṭhā nāma na honti, 10-  evameva pariyattiyā dharamānāya
sāsanaṃ antarahitaṃ nāma na hotīti.
                    Dutiyapamādādivaggavaṇṇanā niṭṭhitā.
                           Dasamo vaggo.
@Footnote: 1 Ma. na garūti  2 dī.Ma. 10/214/133 subhaddaparibbājakavatthu
@3 cha.Ma.,i. paṭipattisārakaṃ  4 cha.Ma. paṭipattiyā dharantāya
@5 milinda. 7/136 saddhammantarapañha (parivattitapotthake)  6 Ma. rakkhanti  7 Ma. sā
@paveṇi  8 cha.Ma. evamevaṃ. evamuparipi  9 Sī. upanibaddhesu
@10 cha.Ma. nidhikumbhi....hoti



The Pali Atthakatha in Roman Character Volume 14 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=14&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1969&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=1969&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]