ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 76.

                        9. Pamādādivaggavaṇṇanā
      [81] Navamassāpi paṭhamaṃ atthuppattiyameva kathitaṃ. Sambahulā kira bhikkhū
dhammasabhāyaṃ sannisinnā kumbhaghosakaṃ ārabbha "asukaṃ nāma kulaṃ pubbe appayasaṃ
appaparivāraṃ ahosi, idāni mahāyasaṃ mahāparivāraṃ jātan"ti kathayiṃsu. Satthā purimanayeneva
āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Tassattho heṭṭhā vuttanayeneva
veditabbo.
      [82] Dutiyādīsu mahato anatthāyāti mahantassa anatthassa atthāya. Sesamettha
uttānamevāti.
                      Pamādādivaggavaṇṇanā niṭṭhitā.
                           Navamo vaggo.
                          ------------
                      10. Dutiyapamādādivaggavaṇṇanā
      [98] Dasame vagge ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti
kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti:- bhikkhave ajjhattaṃ paccattaṃ
attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ kāraṇaṃ samanupassāmīti.
      [110-114] Bāhiranti ajjhattasantānato bahibhāvaṃ. Saddhammassāti sudhammassa,
sāsanassāti attho. Sammosāyāti vināsāya. Antaradhānāyāti apaññāpanatthāya. 1-
      [115] Ṭhitiyāti ciraṭṭhitatthaṃ. Asammosāya anantaradhānāyāti vuttapaṭipakkha-
nayeneva veditabbo. 2-  Sesamettha catukoṭiye 3- vuttanayameva.
@Footnote: 1 Sī.,i. appaññāṇatthāya, cha. apaññāṇatthāya, Ma. apaññāyanatthāya
@2 cha.Ma.,i. veditabbaṃ  3 cha.Ma.,i. catukkoṭike



The Pali Atthakatha in Roman Character Volume 14 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=14&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1772&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=1772&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]